________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५०३] » “नियुक्ति: [४६५] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४६५||
यितुं वालस्य जानातीतिकृत्वा हदज्ञ इति नाम तस्य कृतं, एष हदशः । तत एवमुक्ते क्षुल्लकेन सर्वैरपि पर्पजनैरेककालमट्टहासेन इसद्भिरमाणि-क्षुल्लक ! एप षण्णामपि पुरुषाणां गुणानाददाति तन्मैनं महेलाप्रधानं याचिष्ट, विष्णुमित्रोऽवादीत-नाई षण्णां पुरुषाणां समानस्तस्माद्याचस्व मामिति, ततः क्षुलकेनोक्तं-देहि मे घृतगुडसंयुक्ताः पात्रभरणप्रमाणाः सेवकिकाः, विष्णुमित्रेणोक्तं-ददामि, ततः चलकं गृहीत्वा निजगृहाभिमुखं चलितवान, समागतो निजगृहद्वारे, ततः क्षुल्लकेनामाणि-प्रथममपि तव गृहे समागतोऽहमासं परं तव ||3|| भार्यया प्रतिज्ञा ब्यधायि यथा न किमपि ते दास्यामि, तत इदानीं ययुक्तं तत्समाचर, तत एवमुक्ते विष्णुमित्रोऽवादीत्-यद्येवं तर्हि क्षणमात्रमेव गृहद्वारेऽवतिष्ठस्त्र पश्चादाकारयिष्यामि, ततः प्रविष्टो गृहमध्ये मित्रः, पृष्टा च तन निजभार्या-यथा राद्धाः सेवकिकाः प्रगुणीकृतानि घृतगुढादीनि !, तयोक्त-कृतं सर्व परिपूर्ण, ततो गुई प्रलोक्य स्तोक एष गुडो नैतावता सरिष्यतीति मालादानय प्रभूतं |
गुढं येन द्विजान् भोजयामीति, ततः सा तद्वचनादारूढा मालं अपनीता तेन निःश्रेणिः, तत आकार्य क्षुल्लकं पात्रभरणप्रमाणा ददौ तस्मै हासेवकिकाः घृतगुडादीनि च दातुमारब्धानि, प्रान्तरे गुढमादाय सुलोचना मालादुत्तरित पत्ता परं न पश्यति निःश्रेणि, ततो विस्मितदृष्टया प्रसरं याबदालोकते तावत्पश्यति क्षुल्लकाय घृतगुडसंयुक्ताः सेवकिका दीयमानाः, ततोऽहमनेन शुलकेनाभिभूतेत्यभिमानपूरितहृदया माऽस्मै देहि माऽस्मै देहीति महता शब्देन पूरकुरुते, क्षुलकोऽपि तस्याः सम्मुखमवलोक्य मया तव नासिकापुटे मूत्रितमिति : निजनासापुटेऽडल्यभिनयेन दर्शयति, दर्शयित्वा च भृतघृतगुडसेवकिकापात्रो जगाम निजवसताविति । एतदेव रूपकाष्टकेन दर्शयति
इट्टगछणमि परिपिडियाण उल्लाव को णु हु पगेव । आणिज्ज इटगाओ ? खुड्डो पच्चाह आणेमि ॥ ४६६ ॥ जइवि य ता पज्जत्ता अगुलघयाहिं न ताहि णे कजं । जारिसियाओ इच्छह ता आणेमित्ति निक्खंतो ॥४६७॥
दीप
अनुक्रम [५०३]
~282