________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५०५] » “नियुक्ति: [४६७] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
तर्मकयगि
प्रत गाथांक नि/भा/प्र ||४६५||
पिण्डनियु- ओहासिय पडिसिद्धो भणइ अगारि अवस्सिमा मझं । जइ लहसि तोतं मे नासाए कुणसु मोयंति[सा आह]॥४६८॥ उत्पादना
यांदोषमाकरस घर पुच्छिऊणं परिसाए अमुउ कइरो पुच्छित्तु । किं तेणऽम्हे जायसु सो किविणो दाहिइ न तुज्झ ॥४६९॥ रौयावृत्तिः
सुसा विणा दाहिन तु॥४६॥यायामाषादाहित्ति तेण भणिए जइ न भवसि छोहमसि पुरिसाणं । अन्नयरो तो तेऽहं परिसामझमि पणयामि ॥४७॥ दभूतिः ॥१३६॥
सेयंगुलि बगुड्डावे, किंकरे पहायए तहा । गिडावरंखि हद्दन्नए य पुरिसाहमा छाउ ॥ ४७१॥ जायसु न एरिसोऽहं इट्टगा देहि पुबमइगंतुं । माला उचारि गुलं भोएमि दिएत्ति आरूढा ॥ ४७२ ॥ सिइअवणण पडिलाभण दिस्सियरी बोलमंगुली नासं । दुण्हेगयरपओसो आयविवत्तीय उड्डाहो ॥ ४७३ ॥
व्याख्या-मुगम, नवरं 'इट्टगणमि' सेवकिकाक्षणे 'पगेवेति प्रभाते एव 'मोय ति मूत्रणं 'प्रणयामि' इति याचे, 'सिइहनाभवणण 'त्ति निःश्रेण्यपनयन, इत्थम्भूतश्च मानपिण्डो न ग्राह्यः, यतो द्वयोरपि दम्पत्योः प्रद्वेषो भवति, ततस्तद्न्यान्यद्रन्पव्यवच्छेदः ।
कदाचिदेकतरस्य ततस्तत्रापि स एव दोषः । अपि च-सैवमपमानिता कदाचिदभिमानवशादास्मविपत्तिं कुर्यात, तत उडाह-प्रवचनमालिन्य । उक्तो मानपिण्डदृष्टान्तः, सम्पति मायापिण्टष्टान्तमाह
रायगिहे धम्मरुई असाडभूई य खुड्डुओ तस्स । रायनडगेहपविसण संभोइय मोयए लंभो ॥ ४७४ ॥ आयरियउवज्झाए संघाडगकाणखुज्जतद्दोसी । नडपासणपज्जत्तं निकायण दिणे दिणे दाणं ॥ ४७५ ॥
दीप
अनुक्रम [५०५]
Auditurary.com
~283