Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||४५८||
दीप
अनुक्रम [ ४९६ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४९६ ] • → “निर्युक्तिः [४५८] + भाष्यं [ ३४ ...] + प्रक्षेपं [५... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
एरिस चिय दुक्खं भेसज्जेण अमुगेण पउणं मे । सहसुप्पन्नं व रुयं वारेमो अट्टमाईहिं ॥ ४५८ ॥
व्याख्या— एतादृशमेव ‘दुःखं ' दुःखकारणभूतं गद्दायमुकेन भेषजेन 'प्रगुणं' नष्टवेदनपभूत्, तथा वयं 'सहसोत्पन्नाम् ' अकस्मादुत्पन्नां रुजमष्टमादिभिर्वास्यामः । ' तेत्थोपनं रोगं अमेण निवारए' इत्यादि परममुनिवचनप्रामाण्यात्, तस्माद्भवताऽपि तथा कर्त्तव्यमिति भावः । तृतीयां चिकित्सां विपश्ञ्चयितुमाह
संसोधण संसमणं नियाणपरिवज्जणं च जं तत्थ । आगंतु घाउखोमे य आमए कुणइ किरियं तु ॥ ४५९ ॥
व्याख्या - आगन्तुके धातुक्षोभे च 'सूचनात्सूत्र' मितिकृत्वा धातुक्षोभ जे चामरोगे समुत्यन्ने सति तत्र यत्क्रियां करोति, तद्यथा— संशोधनं इरीतक्यादिदानेन पित्ताद्युपशमनं, तथा 'निदानपरिवर्जनं ' रोगकारण परिवर्जनं च एव तृतीया चिकित्सा । अत्र दोषानाह
अस्संजम जोगाणं पसंघणं कायधाय अयगोलो । दुब्बलवग्धाहरणं अच्चुये गिण्हणुाहे ॥ ४६० ॥
व्याख्या -' असंयमयोगानां सावयव्यापाराणां 'पसन्धनं सातत्येन प्रवर्त्तनमिदं चिकित्साकरणं यतो गृहस्थस्तप्तायोगोलकसमानः ततस्तेन नीरोगीभूतेन ये कायघाता यावज्जीवं मवन्ते ते सर्वेऽपि साधुचिकित्साप्रवर्त्तिता इति चिकित्साकरणं सातत्येनासंयमयोगानां निबन्धनम् । तथा चात्र दुर्बलव्याघ्रदृष्टान्तोपवाटच्यामाध्येन भक्ष्यनामुवन् दुर्बलो व्याघ्रः केनाप्याध्यापनय
१ सो रोगमनेन निवारये ।
Education Internation
For Parts Only
~276~
yor

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376