________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||४५८||
दीप
अनुक्रम [ ४९६ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४९६ ] • → “निर्युक्तिः [४५८] + भाष्यं [ ३४ ...] + प्रक्षेपं [५... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
एरिस चिय दुक्खं भेसज्जेण अमुगेण पउणं मे । सहसुप्पन्नं व रुयं वारेमो अट्टमाईहिं ॥ ४५८ ॥
व्याख्या— एतादृशमेव ‘दुःखं ' दुःखकारणभूतं गद्दायमुकेन भेषजेन 'प्रगुणं' नष्टवेदनपभूत्, तथा वयं 'सहसोत्पन्नाम् ' अकस्मादुत्पन्नां रुजमष्टमादिभिर्वास्यामः । ' तेत्थोपनं रोगं अमेण निवारए' इत्यादि परममुनिवचनप्रामाण्यात्, तस्माद्भवताऽपि तथा कर्त्तव्यमिति भावः । तृतीयां चिकित्सां विपश्ञ्चयितुमाह
संसोधण संसमणं नियाणपरिवज्जणं च जं तत्थ । आगंतु घाउखोमे य आमए कुणइ किरियं तु ॥ ४५९ ॥
व्याख्या - आगन्तुके धातुक्षोभे च 'सूचनात्सूत्र' मितिकृत्वा धातुक्षोभ जे चामरोगे समुत्यन्ने सति तत्र यत्क्रियां करोति, तद्यथा— संशोधनं इरीतक्यादिदानेन पित्ताद्युपशमनं, तथा 'निदानपरिवर्जनं ' रोगकारण परिवर्जनं च एव तृतीया चिकित्सा । अत्र दोषानाह
अस्संजम जोगाणं पसंघणं कायधाय अयगोलो । दुब्बलवग्धाहरणं अच्चुये गिण्हणुाहे ॥ ४६० ॥
व्याख्या -' असंयमयोगानां सावयव्यापाराणां 'पसन्धनं सातत्येन प्रवर्त्तनमिदं चिकित्साकरणं यतो गृहस्थस्तप्तायोगोलकसमानः ततस्तेन नीरोगीभूतेन ये कायघाता यावज्जीवं मवन्ते ते सर्वेऽपि साधुचिकित्साप्रवर्त्तिता इति चिकित्साकरणं सातत्येनासंयमयोगानां निबन्धनम् । तथा चात्र दुर्बलव्याघ्रदृष्टान्तोपवाटच्यामाध्येन भक्ष्यनामुवन् दुर्बलो व्याघ्रः केनाप्याध्यापनय
१ सो रोगमनेन निवारये ।
Education Internation
For Parts Only
~276~
yor