________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४९३] » “नियुक्ति: [४५५] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४५५||
दोषः
पिण्डनियु- दाणं न होइ अफलं पत्तमपत्तेसु सन्निजुजंतं । इय विभणिए वि दोसा पसंसओ किं पुण अपत्ते ? ॥ ४५५ ॥ उत्पादनाकेर्मलयाग
व्याख्या-इह पात्रेष्यपात्रेणु वा सत्रियुज्यमानं दानं न भवत्यफलमित्यपि भणिते दोपः, अपात्रदानस्य पात्रदानलमतया प्रश- दोषेषु ६ संयात्तिःसनेन सम्यक्त्वातिचारसम्भवात्, किं पुनः अपात्राण्येव साक्षात् प्रशंसता ?, तत्र सुतरां महान दोपो, मिथ्यात्वस्थिरीकरणादिदोपभा-चिकित्सा॥१३२॥
वादिति । तदेवमुक्तं वनीपकद्वारं, सम्पति चिकित्साद्वारमाह
भणइ य नाहं वेज्जो अहवाऽवि कहेइ अप्पणो किरियं । अवावि विज्जयाए तिविह तिगिच्छा मुणेयब्वा॥ ४५६ ॥ IT व्याख्या-इह 'चिकित्सा' रोगप्रतीकारो रोगप्रतीकारोपदेशो वा विवक्षिता, ततः साधूनधिकृत्य 'त्रिविधा त्रिप्रकारा चिकित्सा
ज्ञातव्या, तयथा केनापि रोगिणा रोगमतीकारं साधुः पृष्टः सन्नाइ-किमई वैद्यः, एतावता च किमुक्तं भवति ?-वैधस्य समीपे गत्वा || चिकित्सा प्रष्टण्या इत्पबुधबोधनादेका चिकित्सा, अथवा रोगिणः पृष्टः सन्नेमाह-ममाप्येवंविधो व्याधिरासीत्। स चामुकेन भेषजेनो-:। पशान्तिमगमत्, एषा द्वितीया चिकित्सा, अथवा वैद्यतया-वैधीभूय साक्षाचिकित्सां करोति, एषा तृतीया । इहाये द्वे चिकित्से सूक्ष्मे, तृतीया तु बादरा । तत्रायां व्याचिल्यासुराहl भिक्खाइ गओ रोगी कि विज्जोऽहंति पच्छिओ भणइ । अत्थावत्तीए कया अबुहाणं बोहणा एवं ॥ ४५७ ॥
I n व्याख्या-'भिक्षादौ भिक्षादिनिमित्तं गतः सन् 'रोगीति अत्र तृतीयायें प्रथमा रोगिणा पृष्टः सनाइ-किमई वैद्यः ? येन । कथयामि, पूर्व चोक्ते सति 'अर्थोपच्या ' सामोदबुधानां-वैद्यस्य पार्षे गत्वा चिकित्सा कार्यते इत्पनानां वोधना-अनन्तरोक्त । स्थार्थस्य ज्ञापना कृता भवति । द्वितीयां व्याख्यानयति
दीप
अनुक्रम [४९३]
awraturasurary.com
~275