Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४९०] » “नियुक्ति: [४५२] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४५२||
व्याख्या-अपि नाम गवादीनां तृणादिक आहारो भवेत् मुलभः, छिच्छिकारहतानां स्वमीषां शुनां न तु कदाचनापि भवति । सुलभः, तत एतेभ्यो यदीयते तदेव बहुफलमिति भावः, अपि च नेते श्वानः श्वान एव, किन्तु 'गुह्यका' देवविशेषा 'कैलासभवनात् कैलासपर्वतरूपादाश्रयादागत्य 'महीं' पृथिवीं यक्षरूपेण श्वाकृत्या चरन्ति, तत्त एतेषां पूजाऽपूजा च यथासङ्घर्थ हिताऽहिता || चेति । सम्पति ब्राह्मणादिविषयवनीपकत्वे दोपानाह-.
एएण मज्झ भावो दिट्ठो लोए पणामहेजंमि । एकेके पुष्वुत्ता भद्दगपंताइणो दोसा ॥ ४५३ ॥
व्याख्या-'एतेन' अनेन साधुना 'मज्झ' मदीयः 'भावः' भक्तत्वलक्षणः 'दृष्टः । अवगतो 'लोके' ब्राह्मणादौ, किंविशिष्टे ? इत्याह-प्रणामहायें' प्रणामः-प्रणमनं तेन, उपलक्षणमेतत् दानादिना च, हायें-आवर्जनीये, तत एकैकस्मिन् ब्राह्मणादिविषये बनीपकत्ये पूर्वोक्ता भद्रकमान्तादयो दोषा भावनीयाः, किमुक्तं भवति ?-यदि भद्रकस्तहिं प्रशंसावचनतो वशीकृत आधाकर्मादि कृत्वा प्रयच्छति, अध पान्तस्तहि गृहनिष्कासनादि करोति । इह पाक् 'साणे पुण होइ पंचमए । इत्युक्तं, तत्र साणग्रहणं काकादीनामु-18 पलक्षणं, तेन काकादिष्वपि वनीपकत्वं द्रष्टव्यं , तथा चाह
एमेव कागमाई साणग्गहणेण सूइया होति । जो वा जंमि पसत्तो वणइ तहिं पुढऽपुट्ठो वा ॥ ४५४ ॥
व्याख्या-'एवमेव ' बनीपकत्वमरूपणाविषयत्वेन श्वग्रहणेन काकादयोऽपि सूचिता भवन्ति, ततस्तत्रापि वनीपकत्वं भावनीयम् । एतदेव व्याप्तिपुरस्सरमाह-यो वा यत्र काकादौ पूजकत्वेन प्रसक्तस्तत्र काकादिस्वरूपं पृष्टोऽपृष्टो वा 'बनति ' प्रशंसाद्वारेणाऽऽत्पान || भक्तं दर्शयति । सम्पति बनीपकत्वं कुर्वतः साधोर्युक्त्या दोषगरीयस्त्वं प्रकटयति
दीप
अनुक्रम [४९०]
wwwmarary.org
~2744

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376