Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||४०७||
दीप
अनुक्रम [ ४४० ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [४४०] ● → “निर्युक्तिः [४०७] + भाष्यं [ ३०...] + प्रक्षेपं [४... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
व्याख्या- 'भावे' भावविषया उत्पादना द्विधा तद्यथा प्रशस्ता 'इतरा' अपशस्ता, तत्र या क्रोधादीनां क्रोबादियुता धात्रीत्वादीनां बोत्पादना साऽप्रशस्ता । या तु 'ज्ञानादे: ' ज्ञानदर्शनचारित्राणामुत्पादना सा प्रशस्ता । इह चापशस्तया भावोत्पादनयाऽधिकारः, पिण्डदोषाणां वक्तुमुपक्रान्तत्वात् । सा च षोडशभेदा, ततस्तानेव षोडश भेदान् गाथाद्वयेनाह
धाई दूइ निमित्ते आजीव वणीमगे तिमिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ॥ ४०८ ॥ पुवि पच्छा संथव विज्जा मंते य चुन्न जोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ॥ ४०९ ॥ व्याख्या – ' धात्री' बालकपरिपालिका, इह धात्रीत्वस्य यत्करणं कारणं वा तद्धात्रीशब्देनोक्तं द्रव्यं तथा विवक्षणात् एवं इत्यपि भावनीया, नवरं 'दूती' परसन्दिष्टार्थकथिका 'निमित्तम्' अतीताद्यर्थपरिज्ञानहेतुः शुभाशुभचेष्टादि, तथा चासुमेव निमित्तशब्दवाच्यमर्यमङ्गीकृत्य पूर्वसूरयो निमित्तशब्दस्य नैरुक्ति-शब्दव्युत्पत्तिमेवमाचक्षते निपतमिन्द्रियेभ्यः इन्द्रियार्थेभ्य: समाधानं चात्मनः समाश्रित्य यस्मादुत्पद्यते शुभाशुभातीताद्यर्थपरिज्ञानं तस्माचदिन्द्रियार्यादि निमित्तमिति, उक्तं चाङ्गविद्यायाम् - "इंदिए हिंदियत्थेदि, समादाणं च अपणो । नाणं पवचर जम्दा, निमित्तं तेण आहियं ॥ १ ॥ तचाङ्गादिभेदादष्ट्वा तदुक्तम्-अंग सैरो लक्खणं (च), वजेणं सुविणो तहा। छिन्नं भीमंत लिक्ख य, एमेए (एए) अट्ठ वियाहिया ॥ १ ॥ एए महानिमित्ता उ, अट्ठ संपरिकित्तिया । एएहि भाषा नज्जती,
१ अङ्ग - शरीरावयवप्रमाणस्यन्दनादिविकारफलोद्वावकं निमित्तशास्त्रं, २ स्वरः- जीवाजीवाश्रितस्वरस्वरूपफलाभिधायकं, ३ लक्षणं-उञ्छॐ नाद्यनेकविलक्षणत्र्युत्पादकं, ४ व्यजनं-मषादिव्यजनफलोपदर्शकं ५ स्वप्नं स्वप्र कलाविभावक, ६ छेदनं छिन्नं वस्त्रादीनां तद्विषयं शुभाशुभनिरूपकं शास्त्रं यथा 'देवेसु उत्तमो लाभो' इत्यादि ७ भौमं भूमिविकारफलाभिधानप्रधानं निमिवशात्रं ८ अन्तरिक्षम् आकाशप्रभवमहयुद्ध भेदादिभावफलनिवेदकं, कचिच्छिन्नस्थाने उत्पातं वदन्ति तत्रोत्पातं सहजरुधिरवृष्ट्यादिलक्षणोत्पातनिरूपकं निमित्तशास्त्रं,
Education Intentiona
For Park Use Only
~ 252~
Mayor

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376