________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||४०७||
दीप
अनुक्रम [ ४४० ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [४४०] ● → “निर्युक्तिः [४०७] + भाष्यं [ ३०...] + प्रक्षेपं [४... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
व्याख्या- 'भावे' भावविषया उत्पादना द्विधा तद्यथा प्रशस्ता 'इतरा' अपशस्ता, तत्र या क्रोधादीनां क्रोबादियुता धात्रीत्वादीनां बोत्पादना साऽप्रशस्ता । या तु 'ज्ञानादे: ' ज्ञानदर्शनचारित्राणामुत्पादना सा प्रशस्ता । इह चापशस्तया भावोत्पादनयाऽधिकारः, पिण्डदोषाणां वक्तुमुपक्रान्तत्वात् । सा च षोडशभेदा, ततस्तानेव षोडश भेदान् गाथाद्वयेनाह
धाई दूइ निमित्ते आजीव वणीमगे तिमिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ॥ ४०८ ॥ पुवि पच्छा संथव विज्जा मंते य चुन्न जोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ॥ ४०९ ॥ व्याख्या – ' धात्री' बालकपरिपालिका, इह धात्रीत्वस्य यत्करणं कारणं वा तद्धात्रीशब्देनोक्तं द्रव्यं तथा विवक्षणात् एवं इत्यपि भावनीया, नवरं 'दूती' परसन्दिष्टार्थकथिका 'निमित्तम्' अतीताद्यर्थपरिज्ञानहेतुः शुभाशुभचेष्टादि, तथा चासुमेव निमित्तशब्दवाच्यमर्यमङ्गीकृत्य पूर्वसूरयो निमित्तशब्दस्य नैरुक्ति-शब्दव्युत्पत्तिमेवमाचक्षते निपतमिन्द्रियेभ्यः इन्द्रियार्थेभ्य: समाधानं चात्मनः समाश्रित्य यस्मादुत्पद्यते शुभाशुभातीताद्यर्थपरिज्ञानं तस्माचदिन्द्रियार्यादि निमित्तमिति, उक्तं चाङ्गविद्यायाम् - "इंदिए हिंदियत्थेदि, समादाणं च अपणो । नाणं पवचर जम्दा, निमित्तं तेण आहियं ॥ १ ॥ तचाङ्गादिभेदादष्ट्वा तदुक्तम्-अंग सैरो लक्खणं (च), वजेणं सुविणो तहा। छिन्नं भीमंत लिक्ख य, एमेए (एए) अट्ठ वियाहिया ॥ १ ॥ एए महानिमित्ता उ, अट्ठ संपरिकित्तिया । एएहि भाषा नज्जती,
१ अङ्ग - शरीरावयवप्रमाणस्यन्दनादिविकारफलोद्वावकं निमित्तशास्त्रं, २ स्वरः- जीवाजीवाश्रितस्वरस्वरूपफलाभिधायकं, ३ लक्षणं-उञ्छॐ नाद्यनेकविलक्षणत्र्युत्पादकं, ४ व्यजनं-मषादिव्यजनफलोपदर्शकं ५ स्वप्नं स्वप्र कलाविभावक, ६ छेदनं छिन्नं वस्त्रादीनां तद्विषयं शुभाशुभनिरूपकं शास्त्रं यथा 'देवेसु उत्तमो लाभो' इत्यादि ७ भौमं भूमिविकारफलाभिधानप्रधानं निमिवशात्रं ८ अन्तरिक्षम् आकाशप्रभवमहयुद्ध भेदादिभावफलनिवेदकं, कचिच्छिन्नस्थाने उत्पातं वदन्ति तत्रोत्पातं सहजरुधिरवृष्ट्यादिलक्षणोत्पातनिरूपकं निमित्तशास्त्रं,
Education Intentiona
For Park Use Only
~ 252~
Mayor