________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||४०५||
दीप
अनुक्रम [४३८]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) • → “निर्युक्ति: [ ४०५ ] + भाष्यं [ ३०...] + प्रक्षेपं [४...
८०
मूलं [४३८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
आसूयमाइएहिं वालचियतुरंगबीयमाईहिं । सुयआसदुमाईणं उप्पायणया उ सच्चित्ता ॥ ४०५ ॥
पिण्डनिर्युकेर्मलयगि व्याख्या - सुताश्वमादीनां द्विपदचतुष्पदापदरूपाणाम्, अत्रादिशब्दः प्रत्येकमभिसम्बध्यते, सुतादीनामश्वादीनां द्रुमादीनां च रौयावृत्तिः * यथासङ्ख्चमासृयादिभिः, 'आसूयम् ' औपयाचितकम्, आदिशब्दाद्भाटक जलादिपरिग्रहः । तथा 'बालचिततुरङ्गवीजादिभिश्व' तत्र वाले:* केशरोमादिभेदभिन्नैश्रितो - व्याप्तो बालचितः - पुरुषो 'लोमशः पुरुष' इति वचनात्, तुरङ्गबीजे च सुप्रसिद्धे आदिशब्दादन्य हेतुपरिग्रहः, या उत्पादना, तथाहि-- केनचिभिजभार्यायाः कथमपि पुत्रासम्भवे देवताया औपयाचितकेन ऋतुकाळे स्वसंप्रयोगेण च सुतः पुत्रिका वोत्पाद्यते, तथा निजघोटिकायाः परस्य भाटकमदानेन परघोटकमारोप्य तुरङ्ग उत्पाद्यते, एवं यथायोगं बलीवर्दादिरपि तथा जलसेकेन बीजारोपणेन द्रुमवहयादिः, तत इत्थं सुतादीनामुत्पादना सा सचित्तद्रव्योत्पादना । सम्प्रत्यचित्तद्रव्योत्पादनां मिश्रद्रव्योत्पादनां च प्रतिपादयति
॥१२०॥
कणगरययाइयाणं जहधाउविहिया उ अच्चित्ता । मीसा उ सभंडाणं दुपयाइकया उ उप्पत्ती ॥ ४०६ ॥
व्याख्या--' कनकरजतादीनां ' सुवर्णरूप्यताम्रादीनां 'यथेष्टधातुविहिता यथेष्टो यो यस्यैष्टोऽनुकूलो धातुस्तस्माद्विहिता - कृता उत्पत्तिः सा 'अचित्ता' अचित्तद्रव्योत्पादना, तथा या 'द्विपदादीनां ' दासादीनां 'सभाण्डानां सालङ्कारादीनां वेतनप्रदानेन या कृता आत्मीयत्वेनोत्पत्तिः सा 'मिश्रा' मिश्रद्रव्योत्पादना । तदेवमुक्ता द्रव्योत्पादना, सम्पति भावोत्पादनामाह
भावे पत्थ इयरो कोहाउपायणा उ अपसत्था । कोहाइजुया धायाइणं च नाणाइ उपसत्था ॥ ४०७ ॥
Internationa
For Parts Only
~251~
उत्पाद
नाया निक्षेपाः
॥१२०॥