Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
॥४५६||
दीप
अनुक्रम [ ७१९]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ७१९] • "निर्युक्तिः [४५६ ] + भाष्यं [ २३५ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
+ प्रक्षेपं [२७..." F
श्रीओोषनिर्युक्तिः
सोऊण कोंकणस्सय साहू वयणं इमं विचिते । गविसणविहिए निउणं जह भणिअं सङ्घदसीहिं ॥ २३५॥ ( भा० ) गविसणगहणकुडंगं नाऊण मुणी उ मुणियपरमत्थो । आह डर क्खणहेजं उबजंजर भावओ निपुणं ॥ २३६॥ ( भा० ) द्रोणीया *उकोसदवखेत्तं च अरण्णं कालओ निदाहो उ । भावे हट्ठपट्टो हिडा उचरिं च उवओगो ॥ २३७ ॥ (भा० ) वृत्तिः दहूण तस्स रूवं अच्छिनिवेसं च पायनिक्खेवं । उबउंजिऊण पुर्वि गुज्झिगमिणमो ति बजेइ ॥ २३८ ॥ (भा० ) गवेषणा गहनमेव गह्वरमित्यर्थः तज्ज्ञात्वा मुनिः ॥ उत्कृष्टमेतद्रव्यं काञ्जिकं सुरभि क्षेत्रतोऽरण्ये कुतोऽस्य सम्भवः १, | शेषं सुगमं ॥ दृष्ट्वा च 'तस्य' देवस्य रूपं वर्जयतीति संबन्धः । इदानीं भाष्यकार एव वयर स्वामिकथानकमुपसंहरन्नाह - सतावद्दले पुनसंगई वणियविरूववक्खडणं । आमंतण खुड्डु गुरू अणुनवनं बिंदु उवओगो ॥ २३९॥ (भा०) सप्ताहवर्दले पूर्वसङ्गतिकदेवो विरूपरूपं - अनेकप्रकारं वक्खडित्ता आमन्त्रणं क्षुल्लस्य कृतवान्, गुरुणा चानुज्ञातः प्रवृत्तश्च, पुनश्च बिन्दुपतनात्स्थितो, देवेन चोपसंहरितं, पुनश्च वयरस्वामिना उपयोगो दत्तः ।
॥१६० ॥ ४
४
*
एसा गवेसणविही कहिया भे धीरपुरिसपन्नता । गहणेसणंपि एतो बोच्छं अप्पक्खर महत्थं । ४५७ ।। सुगमा ॥ तत्र यदुक्तं 'इत ऊर्द्ध ग्रहणैषणां वक्ष्ये' इति, तत्प्रतिपादयन्नाह -
नाम वणादविए भावे गहणेसणा मुणेया । दवे वानरजूहं भावंमि य ठाणमाईणि ॥ ४५८ ॥ saणपणा सा विहा- नामग्रहणपणा स्थापना ग्रहणैषणा द्रव्यग्रहणैषणा भावग्रहणैषणा च ज्ञेया, नामग्रहणे
Eucatif
For Parts Only
~331~
*6*6*
भावगणेष
णायां धर्मकचिवेरखा
मिनी नि.
४५६ भा.
२३२-२३९
उपसंहारः
नि.
४५७ द्रव्यग्रहणपणायां वानरकू नि. ४५८
॥ १६०॥
nary org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472