Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 459
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११३६] .→ “नियुक्ति: [७८१] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||७८१|| श्रीमोघ- नियुकिः द्रोणीया वृत्तिः H ॥२२४ा मिति । सुगमा, नवरम्-उत्तरगुणाः "पिण्डस्स जा विसोही" इत्यादि, तत्प्रतिसेविनो ये । सुगमा, नवरं लिङ्गवेषमात्रेण अनायतना प्रतिच्छन्ना बाह्यतोऽभ्यन्तरतः पुनर्मूलगुणप्रतिसेविन उत्तरगुणप्रतिसेविनश्च ते यत्र तदनायतनमिति । उक्तं लोकोत्तर-18| यतने नि. भावानायतनं, तत्प्रतिपादनाञ्चोक्तमनायतनस्वरूपम् , इदानीमायतनप्रतिपादनायाह ७७५-७८४ आययणपि य दुविहं दचे भावे य होइ नायवं । दमि जिणघराई भावंमि य होइ तिविहं तु ॥ ७८२॥ प्रतिषेवणा. | भेदाः नि. जत्थ साहम्मिया बहवे, सीलमंता बहुस्सुया । चरित्तायारसंपन्ना, आययणं तं वियाणाहि ॥ ७८३ ॥ आयतनमपि द्विविध-द्रव्यविषये भावविषये च भवति, तत्र द्रव्ये जिनगृहादि, भावे भवति त्रिविधं ज्ञानदर्शनचारि-IN वरूपमायतनमिति । 'जत्थे त्यादि सुगमा । सुंदरजणसंसग्गी सीलदरिदपि कुणइ सीलहूं। जह मेरुगिरीजायं तणपि कणगत्तणमुवेद ।। ७८४ ॥ सुगमा । उक्तमायतनद्वारम् , इदानीं प्रतिसेवनाद्वारव्याचिख्यासया सम्बन्धप्रतिपादनायाहएवं खलु आययणं निसेवमाणस्स हुज्ज साहुस्स । कंटगपहे व छलणा रागहोसे समासन।। ७८५ ।। दारं । 'एवम्' उक्तेन न्यायेन आयतनं सेवमानस्यापि साधोर्भवेत् कण्टकपथ इव छलना, किमासाथ, अत आह-रागद्वेपी समाश्रित्य । सा च रागद्वेषाभ्यां प्रतिसेवना द्विविधा भवति, एतदेवाह• पडिसेवणा य दुविहा मूलगुणे चेव उत्तरगुणे य । मूलगुणे छट्ठाणा उत्सरगुणि होइ तिगमाई ॥ ७८६॥ ॥२२४॥ प्रतिसेवनाऽपि द्विविधा-मूलगुणे उत्तरगुणे च, तत्र गूलगुणविषये प्रतिसेवना 'षट्स्थाना' प्राणातिपातादिलक्षणा दीप अनुक्रम [११३६] ~459~

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472