Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [११२८] .→ “नियुक्ति: [७७४] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७७४||
विभागोऽसावपि न्यूनः स एवंविधो लवणाकरादिषु यदि स्पर्श प्राप्नोति ततस्तत्काष्ठं सर्वं लवणरूपं भवति, तस्मात्स्तो
काऽपि कुशीलसंसर्गिबहुमपि साधुसङ्घात दूषयति यस्मात्तस्माद्वर्जयेत् कुशीलसंसर्गमिति । तथा,माजीचो अणाइनिहणो सम्भावणभाविओ य संसारे । खिप्पं सो भाविजद मेलणदोसाणुभावेणं ।। ७७५॥
जह नाम महरसलिलं सागरसलिलं कमेण संपत्तं । पावर लोणियभावं मेलणदोसाणुभावेणं ॥७७६ ।।
एवं खु सीलमंतो असीलमंतेहि मेलिओ संतो। पावइ गुणपरिहाणी मेलणदोसाणुभावेणं ।। ७७७॥ 18 सुगमाः॥ यस्मादेवं तस्मात्, दणाणस्स दंसणस्स य चरणस्स य जत्थ होइ उवघातो। बज्जेजचजभीरू अणाययणवजओ खिप्पं ॥ ७७८ ॥
ज्ञानस्य दर्शनस्य चारित्रस्य च 'यन्त्र' अनायतने भवत्युपघातस्तद्वर्जयेदवद्यभीरु:-साधुः, किंविशिष्टः -अनायतनं वर्जयतीति अनायतनवर्जकः, स एवंविधः क्षिप्रमनायतनमुपघात इति मत्वा वर्जयेदिति । इदानीं विशेषतोऽनायतनं प्रदर्शयन्नाहजत्थ साहम्मिया वहवे, भिन्नचित्ता अणारिया । मूलगुणपडिसेवी, अणायतणं तं चियाणाहि ॥७७१ ॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया । उत्सरगुणपडिसेवी, अणायतणं तं चियाणाहि ॥ ७८० ॥
जत्य साहम्मिया बहवे, भिन्नचित्ता अणारिया । लिंगवेसपडिच्छन्ना, अणायतणं तं चियाणाहि ॥ ७८१ ॥ PI सुगमा, नवरं-मूलगुणाः प्राणातिपातादयस्तान् प्रतिसेवन्त इति मूलगुणप्रतिसेविनस्ते यत्र निषसन्ति तदनायतन
दीप
अनुक्रम [११२८]
~458~

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472