Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 460
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११४०] .→ “नियुक्ति: [७८६] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||७८६|| दीप वक्ष्यति च, उत्तरगुणविषया च प्रतिसेवना भवप्ति निकादिका, तच्चेदं त्रिकम्-उद्गम उत्पादना एषणा च, एतदेव त्रिकमादिर्यस्या उत्तरगुणप्रतिसेवनायाः सा तथाविधा, आदिग्रहणात्समितयो भावना तपो द्विविधमित्येवमादीनि गृह्यन्ते । इदानीं मूलगुणान् व्याख्यानयनाह हिंसालियचोरिके मेहुन्नपरिग्गहे य निसिभत्ते । इय छट्ठाणा मूले उग्गमदोसा य इयरंमि ॥ ७८७ ॥ हिंसाऽलीक चौर्य मैथुनं परिग्रहः तथा निशिभक्कं चेति, एवं षट्स्थाना मूलगुणप्रतिसेवना द्रष्टव्या, उद्गमदोषादिका चेतरा उत्तरगुणप्रतिसेवना' द्रष्टव्या आदिग्रहणादुत्पादनैषणादयः परिगृह्यन्ते । इदानीं प्रतिसेवनाया एव एकाथिकानां है प्रतिपादनायाहपडिसेवणा महलणा भंगो य विराहणा य खलणा य । उवघाओ य असोही सवलीकरणं च एगट्ठा।।७८८॥ प्रतिसेवणा मइलणा भङ्गो विराधना खलना उपघातः अशोधिः शबलीकरणं चेत्येकार्थिकाः शब्दा इति । उक्तं प्रतिहै सेवनाद्वारम् , इदानीमालोचनाद्वारसंबन्धप्रतिपादनायाह| छट्ठाणा तिगठाणा एगतरे दोसु वावि छलिएणं । कायवा उ विसोही सुडा दुक्खक्खयहाए ॥ ७८९ ॥ - 'षट्रस्थाने' प्राणातिपातादिके उद्गमादिके च त्रिके, अनयोरेकतरे द्यो 'छलितेन' स्खलितेन सता साधुना कर्त्तव्या | विशुद्धिः, किंविशिष्टा ?-'शुद्धा' निष्कलङ्का दुःखक्षयार्थ कर्तव्येति । सा च विशुद्धिरालोचनापूर्षिका भवतीतिकृत्वाऽ5लोचना प्रतिपादयन्नाह अनुक्रम [११४०] ~460~

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472