Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 456
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१११७] » “नियुक्ति : [७६३] + भाष्यं [३२२...] + प्रक्षेपं [३०... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||७६३|| विजेत्तु अणायतणं आयतणगवेसणं सया कुना । तं तु पुण अणाययणं नायवं दवभावेणं ॥ ७६४ ॥ दवे रुहाइधरा अणायतणं भावओ दुविहमेव । लोइयलोगुत्तरियं तहियं पुण लोइयं इणमो ॥ ७६५॥ खरिया तिरिक्खजोणी तालयर समण माहण सुसाणे। बग्गुरिय वाह गुम्मिय हरिएस पुलिंद मच्छंधा ॥७६६॥ खणमविन खमं गंतुं अणायतणसेवणा मुविहियाणं । जंगंध होइ वर्ण तंगधं मारुओ वाइ ॥७६७ ॥ जे अन्ने एवमादी लोगंमि दुगुंछिया गरहिया य । समणाण व समणीण व न कप्पई तारिसे वासो ॥ ७६८॥ अह लोउत्तरियं पुण अणायतणं भावतो मुणेयवं । जे संजमजोगाणं करेंति हाणि समत्थावि ।। ७६९॥ अंबस्स य निवस्स प तुण्डंपि समागयाई मूलाई। संसग्गीए विणट्ठो अंघो निवत्तणं पत्तो॥ ७७०॥ सुचिरंपि अच्छमाणो नलथंघो उच्छुवाडमझमि । कीस न जायइ महुरो जइ संसग्गी पमाणं ते ? ॥७७१ ॥ सुचिरंपि अच्छमाणो वेरुलिओ कायमणियओमीसे । न उवेइ कायभावं पाहन्नगुणेण नियएण ॥ ७७२ ।। भावुगअभावुगाणि य लोए दुविहाई हुंति दबाई। वेरुलिओ तत्थ मणी अभावुगो अन्नदवेणं ॥ ७७३ ॥ ऊणगसयभागेणं चिंबाई परिणमति तब्भाचं । लवणागराइसु जहा बजेह कुसीलसंसग्गी ॥ ७७४ ।। वर्जयित्वाऽनायतनमायतनस्य गवेषणं 'सदा' सर्वकालं कुर्यात् , तत्पुनरनायतनं द्रव्यतो भावतश्च ज्ञेयम् । तत्र द्रव्यानायतनं प्रतिपादयन्नाह 'द्रव्ये' द्रव्यविषयमनायतनं रुद्रादीनां गृहम् । इदानीं भावतोऽनायतनमुच्यते, तत्र भावतो| है द्विविधमेव-लौकिकं लोकोत्तरं च, तत्रापि लौकिकमनायतनमिदं वर्त्तते-खरिए'त्ति यक्षरिका यत्रास्ते तदनायतनं, दीप 2-560 अनुक्रम [१११७] - - - को.३८1 ~456~

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472