Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७७१] .→ “नियुक्ति: [४८५] + भाष्यं [२६१] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
भा. २६१
द्रोणीया
प्रत गाथांक नि/भा/प्र ॥४८५||
दीप
श्रीओघ
न केवलं कालादयस्त्रिविधाः यदपि तत्पुरःकर्मादि तदपि त्रिविधं, तद्यथा-पुरस्कर्म उदकाई सस्निग्धं चेति, तत्पुनरेकैकं गुरुकद्वार नियुक्तिः त्रिविधं-सचित्ताचित्तमिश्रभेदभिन्नं भवति, एतदुक्तं भवति-यत्पुरःकर्म तत्सचित्तमचित्तं मित्रं चेति, यदपि उदका
तदपि सचित्तमचित्तं मित्रं चेति, यदपि सस्निग्धं तदपि सचित्तमचित्तं मित्रं चेति । इदानीं यत्तदुक्तं पुरकर्मादित्रितयं 3 पुर:कमोदि वृत्तिः तत्राद्यद्वयस्य प्रतिषेधं कुर्वनाह
वैविध्य नि.
IM४८३-४८८ ॥१७॥
आइदुवे पडिसेहो पुरओ कय जे तु तं पुरेकम्मं । उदउल्लविंदुसहि ससणिढे मग्गणा होइ ॥ ४८६॥
आद्यद्वितयस्य पुरतः कर्मण उदकास्य च प्रतिषेधो द्रष्टव्यः, यतस्ताभ्यां सदोषत्वानेच व्यवहार इति । इदानीं पुरःकर्मादीनां लक्षणप्रतिपादनायाह-'पुरओ कय जंतु तं पुरेकम्म' भिक्षायाः पुरतः-प्रथममेव यत्कृतं कर्म-कटुच्छुकादिप्रक्षा-18 दिलनादि तत्पुर कर्माभिधीयते, उदका पुनरुच्यते यद्विन्दुसहितं भाजनादि गलद्विन्दुरित्यर्थः, सस्निग्धं पुनरुच्यते यद्वि|न्दुरहितमान, तत्रेह सस्निग्धे 'मागेणा' अन्वेषणा कर्त्तव्या यतः सस्निग्धे हस्तादी ग्रहणं भविष्यत्यपि ॥
ससिणिर्दूपि य तिविहं सचित्ताचितमीसगं चेव । अचित्तं पुण ठप्पं अहिगारो मीससचित्ते ॥ ४८७॥ यत्तत्सस्निग्धं तत्रिविधं-सचित्तमचित्तं मिश्रं चेति, तत्राचित्तं स्थाप्यं यतस्तत्राचित्तसस्निग्धे ग्रहणं क्रियत एव न
॥१७॥ तत्र निरूपणा, अधिकारः पुनः-निरूपणं मिश्रसचित्तयोः कर्त्तव्यं । इदानीं मिश्रसञ्चित्तसस्निग्धे हस्ते सति ग्रहणविधि प्रतिपादयन्नाह| पहाण किंचि अवाणमेव किंचिच होअणुवाणं । पाएण हि य (त) सर्व एककहाणी य वुड्डी य ॥४८८॥
अनुक्रम [७७१]
SAREairatINKS
Munmurarmom
पुरःकर्म आदि त्रयाणाम् वर्णनं
~351~

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472