________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७७१] .→ “नियुक्ति: [४८५] + भाष्यं [२६१] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
भा. २६१
द्रोणीया
प्रत गाथांक नि/भा/प्र ॥४८५||
दीप
श्रीओघ
न केवलं कालादयस्त्रिविधाः यदपि तत्पुरःकर्मादि तदपि त्रिविधं, तद्यथा-पुरस्कर्म उदकाई सस्निग्धं चेति, तत्पुनरेकैकं गुरुकद्वार नियुक्तिः त्रिविधं-सचित्ताचित्तमिश्रभेदभिन्नं भवति, एतदुक्तं भवति-यत्पुरःकर्म तत्सचित्तमचित्तं मित्रं चेति, यदपि उदका
तदपि सचित्तमचित्तं मित्रं चेति, यदपि सस्निग्धं तदपि सचित्तमचित्तं मित्रं चेति । इदानीं यत्तदुक्तं पुरकर्मादित्रितयं 3 पुर:कमोदि वृत्तिः तत्राद्यद्वयस्य प्रतिषेधं कुर्वनाह
वैविध्य नि.
IM४८३-४८८ ॥१७॥
आइदुवे पडिसेहो पुरओ कय जे तु तं पुरेकम्मं । उदउल्लविंदुसहि ससणिढे मग्गणा होइ ॥ ४८६॥
आद्यद्वितयस्य पुरतः कर्मण उदकास्य च प्रतिषेधो द्रष्टव्यः, यतस्ताभ्यां सदोषत्वानेच व्यवहार इति । इदानीं पुरःकर्मादीनां लक्षणप्रतिपादनायाह-'पुरओ कय जंतु तं पुरेकम्म' भिक्षायाः पुरतः-प्रथममेव यत्कृतं कर्म-कटुच्छुकादिप्रक्षा-18 दिलनादि तत्पुर कर्माभिधीयते, उदका पुनरुच्यते यद्विन्दुसहितं भाजनादि गलद्विन्दुरित्यर्थः, सस्निग्धं पुनरुच्यते यद्वि|न्दुरहितमान, तत्रेह सस्निग्धे 'मागेणा' अन्वेषणा कर्त्तव्या यतः सस्निग्धे हस्तादी ग्रहणं भविष्यत्यपि ॥
ससिणिर्दूपि य तिविहं सचित्ताचितमीसगं चेव । अचित्तं पुण ठप्पं अहिगारो मीससचित्ते ॥ ४८७॥ यत्तत्सस्निग्धं तत्रिविधं-सचित्तमचित्तं मिश्रं चेति, तत्राचित्तं स्थाप्यं यतस्तत्राचित्तसस्निग्धे ग्रहणं क्रियत एव न
॥१७॥ तत्र निरूपणा, अधिकारः पुनः-निरूपणं मिश्रसचित्तयोः कर्त्तव्यं । इदानीं मिश्रसञ्चित्तसस्निग्धे हस्ते सति ग्रहणविधि प्रतिपादयन्नाह| पहाण किंचि अवाणमेव किंचिच होअणुवाणं । पाएण हि य (त) सर्व एककहाणी य वुड्डी य ॥४८८॥
अनुक्रम [७७१]
SAREairatINKS
Munmurarmom
पुरःकर्म आदि त्रयाणाम् वर्णनं
~351~