________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७६८] » “नियुक्ति: [४८२] + भाष्यं [२६०] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४८२||
गृहस्थयो। पादस्योपरि पतितेन भण्डकेन बधो भवति, एकतरस्य वा वधो भवति, तथा दाहश्च अंत्युष्णे तस्मिन् द्रव्ये || पतिते सति भवति 'एमेव'त्ति उभयोरन्यतरस्य वा ॥ इदानीं 'अचियत्ते'त्ति व्याख्यानयन्नाह-- बहुगहणे अचियत्तं बोच्छेओ तदन्न दछ तस बाबि । छक्कायाण य वहणं अइमत्ते तंमि मत्तंमि ॥२६१।। (भा०)।
बहुग्रहणे तस्य घृतादिद्रव्यस्य 'अचियत्तं' अप्रीतिर्भवति तस्य तद्गृहपतेर्वा, व्यवच्छेदो वा तदन्यस्य द्रव्यस्य भवतितस्माद्-घृतादेः अन्यद्-क्षीरगुडादि तस्य व्यवच्छेदो भवति, तस्य वा-घृतादेव्यस्य वा व्यवच्छेदो भवतीति, तथा पट्कायानां वा हननं भवति 'अतिमात्रे' बृहत्प्रमाणे 'मात्रके' स्थाल्यादौ गृहीते सति । उक्तं गुरुकद्वारं, त्रिविधेतिद्वार-18 प्रतिपादयन्नाह[तिविहो य होइ कालो गिम्हो हेमंत तह य चासासु।तिविहो य दायगो खलु थी पुरिस नपुंसओ चेव ॥४८॥ एक्सिकोवि अतिविहो तरुणो तह मज्झिमोय थेरोय।सीयतणुओ नपुंसो सोम्हित्थी मज्झिमो पुरिसो॥४८॥ ___ कालस्त्रिविधो भवति, तद्यथा-ग्रीष्मो हेमन्तो वर्षा च, तत्र त्रिविधेऽपि काले दाता विविध एव भवति, स्त्री पुमान्न-18 |पुंसक चेति ॥ पुनः स एकैकस्यादिदाता त्रिविधो भवति-तरुणो मध्यमः स्थविरश्च। इदानीं नपुंसकादीनां स्वरूपप्रतिपाद-11 नायाह-शीतलतनुनपुंसको भवति, 'सोम्हित्धित्ति सोष्मा स्त्री भवति, मध्यमश्च पुरुषो भवति-नाप्युष्णो नातिशीतल इति।। पुरकम्म उदउल्लं ससणिद्धं तंपि होइ तिविहं तु । इकिकपि य तिविहं सचित्ताचित्तमीसं तु ॥ ४८५॥
दीप
अनुक्रम [७६८]
REmiratulatana
~350~