SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||४८२|| दीप अनुक्रम [ ७६८ ] [भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ७६८] •→ “निर्युक्तिः [४८२] + भाष्यं [२५८ ] + प्रक्षेपं [२७... F पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः दोणीया पूति: ॥१.६९॥ Jan Educat ৩% %% % % वति, 'महल्लया' इति महत्प्रमाणं वा तद्गृहस्थस्य भाजनं तस्योत्क्षेपे सति दोषा भवन्ति, अथवा 'महल्लया' इति महता भण्ड केन दीयतामित्येवं कदाचिदसौ साधुर्भणति, ततश्च लुब्धता साधोरुपजायते, तथा बधश्च तस्यैव साधोः पादस्योपरि भण्डकेन पतितेन वधो भवति, तथा 'दाह'त्ति दाहो वा भवति यदि तदुष्णं भण्डकं भवति, अचियत्तं वा भवति तस्यैव गृहस्थस्य तद्गृहपतेर्वा 'अचियत्तं वा' अप्रतीतिर्वा भवति, महाप्रमाणकेन भण्डकेन दीयमाने सति व्यक्च्छेदो वा तद्रव्यस्यान्यद्रव्यस्य वा भवति, षङ्कायवधश्च भण्डकपतने सति भवति, एवं गुरुके भण्डके एते दोषा भवन्ति । एतामेव गाथां भाष्यकृदाह, तत्राद्यावयवमाह- * गुरुदषेण व पिहिअं सयं व गुरुपं हवेज जं दवं । पतितगुरु कद्वारे नि. ४८१-४८२ भा. | २५९-२६० उक्खेवे निक्खेवे कडिभंजण पाय उचरिं वा ॥ २५९ ॥ ( भा० ) ॥ गुरुद्रव्येण वा 'पिहितं' घट्टितं तद्रव्यं भवेत्, स्वयं वा तद्रव्यं गुडपिण्डादि गुरुकं भवेत्, ततश्च तस्य 'उत्क्षेपे' उत्पाटने निक्षेपे च पुनर्मोचने सति कटिभङ्गो भवति, पादस्योपरि पतेत्ततश्चात्मविराधना भवति । 'महलया' इति व्याख्यानयन्नाहमहल्लेण देहि मा डहरपण भिन्ने अहो इमो लुद्धो । उभए एगतरवहो दाहो अक्षुण्ह एमेव || २६०॥ ( भा० ) ।। कश्चित्साधुः कडुच्छिकया ददतीं स्त्रियं एवं ब्रूते यदुत 'महल्लेण' बृहता भाजनेन स्थाल्यादिना देहि, मा 'डहरके ' लघुना प्रयच्छ कडुच्छुकादिना, ततः सा तथैव करोति, अशक्रुवत्याश्च कदाचित्तद्भाजनं भज्यते ततो भिन्ने सति तस्मिन् भाजने गृहस्थ एवं भणति यदुताहो ! अयं साधुर्महालुब्धः येन बृहता भाजनेन दीयमानं गृह्णाति तत 'उभयस्य' साधु For Parts Only ~ 349~ ॥ १६९॥ yo
SR No.035032
Book TitleSavruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages472
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy