Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 451
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||७५३ || दीप अनुक्रम [११०७] [भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [११०७] → “निर्युक्तिः [७५३] + भाष्यं [ ३२२...] + प्रक्षेपं [ ३०...]" ८० पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः श्रीओवनिर्युक्तिः द्रोणीया वृत्तिः ॥२२०॥ प्राणिव्यपरोपणे न व्यवस्थित इत्यर्थः, तथा जयति कर्मक्षपणे प्रयत्नं करोतीत्यर्थः, 'असद'ति शठभावरहितो यलं करोति न पुनर्मिथ्याभावेन सम्यग्ज्ञानयुक्त इत्यर्थः, तथा 'अहिंसत्यमुहिओत्ति अहिंसार्थं 'उत्थितः ' उद्युक्तः किन्तु सहसा कथमपि यलं कुर्वतोऽपि प्राणिवधः संजातः स एवंविधः अवधक एव साधुरिति । तत्रानया गाथया भङ्गका अष्टौ सूचितास्तद्यथा-नाणी कम्मस्स खयङ्कं उडिओ हिंसाए अणुडिओ १, नाणी कम्मखयहमुट्ठिओ हिंसाए य ठिओ २ नाणी कम्मस्स खयङ्कं नवि ठिओ हिंसाए पुण पमत्तोऽवि नवि ठिओ, देवजोगेण कहवि तप्पएसे पाणिणो नासी, एस तइओ असुद्धो य ३ नाणी कम्मस्स खयङ्कं नो ठिओ हिंसाए य ठिओ ४ तथा अज्ञानी मिथ्याज्ञानयुक्त इत्यर्थः कम्मस्स खयमुडिओ हिंसाए न ठिओ ५ अन्नाणी कम्मखयइमुडिओ हिंसाए य ठिओ ६ अन्नाणी कम्मस्स खयङ्कं नोडिओ हिंसाए य णोडिओ एस सत्तमो, अन्नाणी कम्मस्स खयङ्कं णोडिओ हिंसाए य ठिओ एस अट्ठमो, तत्र गाथाप्रथमार्जेन शुद्धः प्रथमो भङ्गकः कथितः, पश्चा| र्डेन च द्वितीयभङ्गकः सूचितः कथं ?, जयतित्ति कर्म्मक्षपण उद्यतः, 'असद'ति सम्यग्ज्ञानसंपन्नः 'अहिंसत्थमुडिओ' ति अहिंसायां 'उत्थितः ' अभ्युद्यतः, किन्तु सहसा प्रयत्नं कुर्वतः प्राणिवधः संजातः स चैवंविधोऽवधकः शुद्धभावत्वात् । 'तस्य' एवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्य 'असंचेतयतः' अजानानस्य, किं ?, सत्त्वानि, कथं ? - प्रयत्नवतोऽपि कथमपि न दृष्टः प्राणी व्यापादितश्च तथा 'संचेतयतः' जानानस्य कथमस्त्यत्र प्राणी ज्ञातो दृष्टश्च न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य यानि सत्त्वानि 'योगं' कायादि प्राप्य विनश्यन्ति तत्र नास्ति तस्य साधोहिंसाफलं - साम्परायिकं संसारजननं दुःखजननमित्यर्थः, यदि परमीर्याप्रत्ययं कर्म भवति, तच्चैकस्मिन् समये For Parts Only ~451~ अध्यात्म शु द्धावहिंस १७४८-७४९ प्रमत्ताप्रम तयोहिंसाहिंसे नि. ७५०.७५३ ॥ २२० ॥ rary org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472