Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०९८] .→ “नियुक्ति: [७४४] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७४४||
श्रीओघनियुक्ति द्रोणीया वृत्तिः
||२१९॥
दीप
उगमपुष्पायणासुर्ज, एसणादोसवज्जियं । उवहिं धारए भिक्खू, अध्पदुट्ठो अमुच्छिओ ।। ७४४ ॥
दण्डस्योप
करणताअअज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो । अपरिग्गहीत्ति भणिओ जिणेहिं तेलुकदंसीहि ७४५ ॥
धिकस्याधि | उग्गमउपायणासुद्धं, एसणादोसवज्जियं । उवहिं धारण भिक्खू, सदा अज्झस्थसोहिए ॥ ७४६ ॥
करणताउएवंगुणविशिष्टामुपधि धारयेभिक्षुः, किंविशिष्टामित्यत आह-'पगासपडिलेहण' प्रकाशे-प्रकटप्रदेशे प्रत्युपेक्षणं कियते|
पधिधारणे यस्या उपधेस्तामेवंगुणविशिष्टामुपधिं धारयेत् , एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते न तु
उपरिग्रह
ता नि. महार्घमौल्याच्चारभयादभ्यन्तरे या क्रियते सा तादृशी उपधिर्धारणीयेति । सुगमा, नवरं योगाः-संयमात्मका गृह्यन्ते ७४८-७४७ तेषां साधनार्थमिति । सुगमा, नवरं अप्रद्विष्टः अमूच्छितः साधुरिति । सुगमा, नवरम्-अध्यात्मविशुद्ध्या हेतुभूतया धारयेत् । किंच-उपकरणं बाह्य-पात्रकादि 'परिहरंतो' प्रतिसेवयनपरिग्रहो भणितो जिनैस्त्रैलोक्यदर्शिभिः अतो यत्किचिद्धर्मोपकरणं तत्परिग्रहो न भवति । अत्राह कश्चिद् बोटिकपक्षपाती-यधुपकरणसहिता अपि निर्गन्था उच्यन्ते एवं तर्हि टू गृहस्था अपि निर्गन्धाः, यतस्तेऽप्युपकरणसहिता वर्तन्ते, अत्रोच्यतेअजाप्पविसोहीए जीवनिकाएहिं संथडे लोए। देसियमहिंसगतं जिणेहिं तेलोकदंसीहिं ॥ ७४७॥
16 ॥२१९॥ नन्विदमुक्तमेव यदुताध्यात्मविशुद्ध्या सत्युपकरणे निम्रन्थाः साधवः, किच-यद्यध्यात्मविशुद्धिर्नेष्यते ततः 'जीव-15 |निकाएहि संधडे लोए'त्ति"जीवनिकायैः' जीवसकातैरय लोकः संस्तृतो वर्तते, ततश्च जीवनिकायसंस्तुते-व्याप्ते लोके ।
अनुक्रम [१०९८]
।
SAMEarathi
~449~

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472