Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०८८] .→ “नियुक्ति: [७३४] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७३४||
दीपग्रहिक श्रीओघ-18
अट्ठपवा असंपत्ती, नवपच्चा जसकारिया । दसपना उजा लट्ठी, तहियं सचसंपया ॥ ७३४ ॥ नियुक्तिः वंका कीडक्खहया चित्तलया पोलडा य दहा य । लट्ठी य उम्भसुका वजेयवा पयत्तेणं ॥ ७३५ ॥
लक्षणं नि. द्रोणीया विसमेसु य पवेमुं, अनिष्फन्नेसु अच्छिसु । फुडिया फरुसवन्ना य, निस्सारा चेव निंदिया ।। ७३६ ॥
७२९ दण्ड
लक्षणालक्ष. तणूई पबमोसु, धूला पोरेसुगंठिला । अथिरा असारजरदा, साणपाया य निंदिया ॥ ७३७ ॥
णानि नि. घणवद्धमाणपया निद्धा बन्नेण एगवना य । घणमसिणवट्टपोरा लट्ठि पसत्था जइजणस्स ।। ७३८॥ । ॥२१॥
C७३०-७३८ ____ चत्वार्यङ्गलान्यधः प्रतिष्ठानं यस्या यष्टेः सा तथोच्यते, अष्टी अङ्गुलानि सर्वोपरि उच्छ्रिता या सा अष्टाङ्गलोच्छ्रिता ।। दण्डप्रयोशेष सुगमम् । विषमेषु पर्वसु सत्सु यष्टिर्न ग्राह्या, एतदुक्तं भवति-एक पर्व लघु पुनर्वृहत्प्रमाणं पुनर्खघु पुनर्वृहत्प्रमाण- जनं ७३९
मित्येवं या विषमपर्वा सा न शस्ता, तथाऽनिष्पन्नानि चाक्षीणि-बीजप्रदेशस्थानानि यस्याः सा निंदिता, तथा स्फुटिता 18'परुषवर्णा' रूक्षवणेत्यर्थः, तथा 'निःसारा' प्रधानगर्भरहितेत्यर्थः, सर्वविधा निन्दितेति । तथेयं निन्दिता-तन्वी
पर्वमध्ये च 'स्थूला' ग्रन्थियुक्ता, तथा 'अस्थिरा' अदृढा, तथा 'असारजरढा' अकालवृद्धत्यर्थः, तथा 'श्वपादा' च अधः श्वपादरूपा वर्नुला या यष्टिः सा निन्दितेति । धनानि वर्द्धमानानि च पर्याणि यस्याः सा तथोच्यते, तथा स्निग्धा वर्णन एकवर्णा च, तथा धनानि-निबिडानि मसणानि वर्तुलानि च पोराणि यस्याः सा तथोच्यते । एवंविधा यष्टियतिजनस्य २१८॥ प्रशस्तेति । आह-किं पुनरनया करणम् ?, उच्यते,दुद्दपसुसाणसावयचिक्खलविसमेसु उद्गमसु । लट्ठी सरीररक्खा तवसंजमसाहिया भणिया ॥७३९ ।।
KARNALANCS
दीप
अनुक्रम [१०८८]
~447~

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472