Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०८०] .→ “नियुक्ति: [७२६] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७२६||
वृत्तिः
श्रीओघचासोबग्गहिओ पुण दुगुणा अवही उ बासकप्पाई । आयासंजमहे एकगुणा सेसओ होइ ॥ ७२६ ॥ | लपट्टकचतु
के नि. नियुक्ति
वर्षास--वर्षाकाले औपग्रहिकः अवधिर्द्विगुणो भवति, कश्चासौ ?-वर्षाकल्पादिः, आदिग्रहणात् पटलानि, जो बाहिरे IALSu द्रोणीया हिंडंतस्स तिम्मति सो सो दुगुणो होइ, एक्कोत्ति पुणो अन्नो घेप्पइ, स च वर्षाकल्पादिर्द्विगुणो भवति, आत्मरक्षणार्थ
वर्षासुद्विगुसंयमरक्षणार्थं च, तत्रात्मसंरक्षणार्थ यद्येकगुणा एव कल्पादयो भवन्ति ततश्च तेहिं तिक्षेहिं पोहसूलेणं मरति, संयमरक्ख-द
णिकगुणः ॥२१७॥ णत्थं जइ एक चेव कप्पं अइमइल ओढेऊणं नीहरइ तो तस्स कप्पस्स जं पाणियं पडइ तिनस्स तेणं आउकाओ विण- यधाकृताद हिस्सइ, शेषस्त्ववधिरेकगुण एव भवति न द्विगुण इति । किश्च
ण्डादिःनि.
७२६-७२८ जं पुण सपमाणाओ ईसिं हीणाहियं व लंभेजा । उभयपि अहाकडयं न संधणा तस्स छेदो वा ॥ ७२७॥ ।
यत्पुनः कल्पादिरुपकरणं स्वप्रमाणादीषद्धीनमधिकं वा लभ्येत तदुभयमिति-ओहियस्स उवग्गहियस्स वा यदिवा उभयं लातदेव हीनमधिकं या लब्धं सत् 'अहाकर्ड' यथाकृतमल्पपरिकर्म यलभ्यते तस्य न सन्धना क्रियते हीनस्य तथा न छेदः क्रियतेऽधिकस्य । किञ्च,दंडए लट्ठिया चेव, चम्मए चम्मकोसए । चम्मच्छेदण पद्धेवि चिलिमिली धारए गुरू ॥ ७२८ ॥
२१७॥ अयमपर औपग्रहिको भवति साधोः, साधोश्चावधिर्दण्डको भवति, दण्डकश्च यष्टिश्च चेवग्रहणाद्वियष्टिश्चेति, अय सर्वेषामेव पृथक् पृथगौपग्रहिकः, अयमपरो गुरोरेवीपग्रहिका, कश्चासौ ?-'चम्मए'त्ति चर्मकृतिछवडिया चर्मकोशका
दीप
अनुक्रम [१०८०
ANIMAR
~445

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472