Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [११०८] .→ “नियुक्ति: [७५४] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७५४||
द हिंसा आत्मैव हिंसा इत्ययं निश्चयनयाभिप्रायः, कुतः १, यो भवत्यप्रमत्ती जीवः स खल्वहिंसकः, इतरश्च प्रमत्तः, ततश्च स आत्महिता
एव हिंसको भवति, तस्मादात्मैवाहिंसा आत्मैव हिंसा अयं निश्चयः-परमार्थ इति । इदानी प्रकारान्तरेण तथाविधपरिणाम-IIहिस नि. द्रोणीया
C७५४ज्ञाना विशेषाद् हिंसाविशेष दर्शयन्नाह
दिभिर्हिसा दिजो य पओगं जुजइ हिंसत्थं जो य अन्नभावणं । अमणो उ जो पजइ इत्थ विसेसो महं बुत्तो ॥ ७५५ ॥
यां तारत॥२२॥ हिंसत्यं जुजतो सुमहं दोसो अणतरं इयरो। अमणो य अप्पदोसो जोगनिमित्तं च विन्नेओ । ७५६ ॥
भ्यं नि. रत्तो वा दुट्टो वा मूढो चा जं पउंजइ पओगं । हिंसावि तत्थ जायइ तम्हा सो हिंसओ होई ॥ ७५७ ॥ १७५५-७५८ न य हिंसामित्तेणं सावज्जेणावि हिंसओ होइ । सुद्धस्स उ संपत्ती अफला भणिया जिणवरेहिं ॥ ७५८ ॥ । यश्च जीवप्रयोगं मनोवाकायकर्मभिहिंसाथै युनक्ति-प्रयुङ्क्ते यश्चान्यभावेन, एतदुक्तं भवति-लक्ष्यवेधनार्थ काण्डं क्षिप्तं | यावताऽन्यस्य मृगादेर्ली, ततश्चान्यभावेन यः प्रयोगं प्रयुक्रे तस्यानन्तरोक्तेन पुरुषविशेषेण सह महान विशेषः । तथा| 'अमनस्का ' मनोरहितः-समूछेज इत्यर्थः, स च ये प्रयोग-कायादिकं प्रयु ,अत्र विशेषो महानुक्ता, एतदुक्तं भवति-यो । जीवो मनोवाकार्हिसाई प्रयोग प्रयुक्रे तस्य महान् कर्मबन्धो भवति, यश्चान्यभावेन प्रयुञ्ज तथाल्पतरः कर्मवन्धः यश्चामनस्कः प्रयोग प्रयुङ्क्ते तस्याल्पतमः कर्मबन्धः, ततश्चात्र विशेषो महान् रट इति । एतदेव व्याख्यानयन्नाह-हिसार्थ
॥२२॥ [प्रयोग प्रयुञ्जन् सुमहान् दोषो भवति, इतरच योऽन्यभावेन प्रयुक्रेतस्य मन्दतरो दोषो भवत्यल्पतर इत्यर्थः, तथा 'अमन|स्का' संमूर्छनजः प्रयोग प्रयुञ्जन् अल्पतरतमदोषो भवति । अतो 'योगनिमित्तं' योगकारणिका कर्मवन्धी विज्ञेय
दीप
अनुक्रम [११०८]
SaintaintinKNand
~453~

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472