Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०७७] .→ “नियुक्ति: [७२३] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७२३||
SA
संथारुत्तरपट्टो अहाइजा य आयया हत्था । दोहंपि य वित्थारो हत्थो चउरंगुलं चेव ॥ ७२३ ॥ संस्तारकस्तथोसरपट्टका, एती द्वावष्यकैकोऽद्धेतृतीयहस्तौ दैर्येण प्रमाणतो भवति, तथा द्वयोरप्यनयोविस्तारो हस्तश्चत्वारि चागलानि भवतीति । आह-किं पुनरेभिः प्रयोजनं संस्तारकादिभिः पट्टकैः १, उच्यतेपाणादिरेणुसारक्वणट्ठया होंति पट्टगा चउरो । छप्पइयरक्खणट्ठा तत्थुवरि खोमियं कुज्जा ॥ ७२४ ॥ प्राणिरेणुसंरक्षणार्थ पट्टका गृह्यन्ते, प्राणिनः-पृथिव्यादयः रेणुश्च-खपतः शरीरे लगति अतस्तद्रक्षणार्थ पट्टकग्रहणं, ते चत्वारो भवन्ति, द्वौ संस्तारकोत्तरपट्टकावुक्तावेव, तृतीयो रजोहरणबाह्यनिषद्यापट्टकः पूर्वोक्त एव, चतुर्धः क्षौमिक एवाभ्यन्तरनिषद्यापट्टको वक्ष्यमाणकः, एते चत्वारोऽपि प्राणिसंरक्षणार्धं गृह्यन्ते, तत्र षट्पदीरक्षणार्थं तस्य कम्बलीसंस्तारकस्योपरि खोमिय-संस्तारके पट्टकं कुर्याद् येन शरीरकम्बलीमयसंस्तारकसंघर्षेण न षट्पद्यो विराध्यन्त इति । इदानीमभ्यन्तरक्षौमनिषद्याप्रमाणप्रतिपादनायाहरयहरणपट्टमेत्ता अदसागा किंचि वा समतिरेगा । एकगुणा उ निसेजा हत्वपमाणा सपच्छागा ॥७२५॥ I सरजोहरणपट्टकोऽभिधीयते यत्र दशिका लग्नाः तत्प्रमाणा 'अदशा' दशिकारहिता क्षीमा रजोहरणाभ्यन्तरनिषद्या। भवति, 'किंचि वा समतिरेग'त्ति किश्चिन्मात्रेण वा समधिका तस्य रजोहरणपट्टकस्य भवतीति, 'एकगुण'त्ति एकव सा निषद्या भवतीति, हस्तप्रमाणा च पृथुत्वेन भवति, 'सपच्छागत्ति सह बाह्यया हस्तप्रमाणया भवतीति, एतदुक्तं भवति| बाधाऽपि निषद्या हस्तमात्रैव ।
दीप
अनुक्रम [१०७७]]
CANCE-52-2-3
भो०३७
Fai
Pal
~444~

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472