Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [११०१] .→ “नियुक्ति: [७४७] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७४७||
दीप
कथं नग्नकश्चकमन् वधको न भवति यद्यध्यात्मविशुद्धिर्नेष्यते, तस्मादध्यात्मविशुध्या देशितमहिंसकत्वं जिनखेलोक्यहै दर्शिभिरिति । क प्रदर्शितं तदित्यत आहउचालियमि पाए ईरियासमियस्स संकमहाए । वावजेज कुलिंगी मरिज तं जोगमासज्जा ॥ ७४८॥ न य तस्स तन्निमित्तो बंधो सुहमोवि देसिओ समए । अणवजो उ पओगेण सबभावेण सो जम्हा ॥ ७४९ ॥
'उच्चालिते' उत्पाटिते पादे सति ईर्यासमितस्य साधोः सङ्कमार्थमुत्पाटिते पादे इत्यत्र संबन्धः, व्यापद्येत संघटनपरितापनैः, कः-'कुलिङ्गी' कुत्सितानि लिङ्गानि-इन्द्रियाणि यस्यासौ कुलिङ्गी-द्वीन्द्रियादिः, स परिताप्येत उत्पाटिते पादे |
सति,नियते चासौ कुलिङ्गी, 'त' व्यापादनयोगम् 'आसाद्य प्राप्य । न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः है'समय सिद्धान्ते, किं कारण ?, यतोऽनवद्योऽसौ साधुस्तेन 'व्यापादनप्रयोगेण' व्यापादनव्यापारेण, कथं ?-'सर्व-18
भावेन' सर्वात्मना, मनोवाक्कायकर्मभिरनवद्योऽसौ यस्मात्तस्मान्न सूक्ष्मोऽपि बन्धस्तस्येति । किंचनाणी कम्मरस खयहमुडिओऽणुट्टितो य हिंसाए । जयइ असदं अहिंसत्यमुडिओ अवहओ सोउ ॥७५० ॥ तस्स असंचेअयओ संचेययतो य जाइं सत्ताई। जोगं पप्प विणस्संति नत्थि हिंसाफलं तस्स ॥ ७५१ ॥ जोय पमत्तो पुरिसो तस्स यजोगं पहुंच जे सत्ता । वावज्जते नियमा तेर्सि सोहिंसओ होइ ॥ ७५२॥ जेवि न वावजती नियमा तेसिं पहिंसओ सो उ । सावज्जो उ पओगेण सषभावेण सो जम्हा ॥ ७५३ ॥ ज्ञानमस्यास्तीति ज्ञानी-सम्यग्ज्ञानयुक्त इत्यर्थः, कर्मणः क्षयार्थं चोस्थित उद्यत इत्यर्थः, तथा हिंसायामनवस्थितःहै।
अनुक्रम
[११०१]
~450~

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472