Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 439
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०६२] .→ “नियुक्ति : [७०८] + भाष्यं [३२२] + प्रक्षेपं [३०...]" .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: + प्रत गाथांक नि/भा/प्र ||७०८|| श्रीओघ- कुलप्रमाणकाश्च दशिका भवन्ति, 'एगतरं हीणमहियं वा एकतरं दण्डकस्य दशिकानां वा कदाचिद्धीनं प्रमाणतो भवति नियुक्तिः । कदाचिञ्चाधिक भवति, सर्वथा समुदायतस्तद्वात्रिंशदङ्गुल कर्त्तव्यम् । तच्च किम्मयं भवति ? इत्यत आहद्रोणीया उपिणयं उट्टियं वावि, कंधलं पायपुंच्छणं । तिपरीयल्लमणिस्सई, रयहरणं धारए एगं ॥ ७०९॥ | तद्रजोहरणं कदाचिदूर्णामयं भवति कदाचिच्चोष्ट्रौर्णामयं भवति कदाचित्कम्बलमयं भवति, पादपुञ्छनशब्देन रजो॥२१ ॥ हरणमेव गृह्यते, तदेवंगुणं भवति, 'तिपरियलं ति त्रि-परिवर्त-त्रयः परावर्तकाः-वेष्टनानि यथा भवन्ति तथा कर्त्तव्यम् , 'अणिसि? ति मृदु कर्तव्यं, तदेवंगुणं रजोहरणं धारयेदेकमेवेति । तेन च किं प्रयोजनमित्यत आह आयाणे निक्खेवे ठाणनिसीयण तुयसंकोए । पुर्व पमजणट्ठा लिंगहा चेव रयहरणं ।। ७१० ।। आदान-प्रहणं तत्र प्रमार्जनार्थ रजोहरणं गृह्यते निक्षेपो-न्यासः स्थान-कायोत्सर्गः निपीदनम्-उपवेशनं तुयट्टणंशयनं सङ्कोचनं-जानुसंदंशकादेः, एतानि पूर्व प्रमृन्य क्रियन्ते अतः पूर्व प्रमार्जनार्थ रजोहरणग्रहणं क्रियते । लिङ्गमिति च कृत्वा रजोहरणधारणं क्रियत इति । इदानी मुखवत्रिकाप्रमाणप्रतिपादनायाह चउरंगुलं विहस्थी एवं मुहर्णतगस्स उ पमाणं । वितियं मुहप्पमाणं गणणपमाणेण एकेकं ॥७११॥ चत्वार्यकलानि वितस्तिश्चेति, एतच्चतुरनं मुखानन्तकस्य प्रमाणम् , अथवा इदं द्वितीय प्रमाण, यवुत मुलप्रमाणे कर्त्तव्यं मुहणंतयं, एतदुक्तं भवति-वसतिप्रमार्जनादौ यथा मुखं प्रच्छाद्यते कृकाटिकापृष्ठतश्च यथा प्रन्धिर्दातुं शक्यते रजोहरणस्वरूपप्रमाणप्रयोजनानि नि. ७०७७१० भा.३२२ मुखानन्तकमान नि.७११ दीप अनुक्रम [१०६२] ॥२१॥ For P OW Halariasurary.orm ~439

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472