Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 441
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०६९] .→ “नियुक्ति: [७१५] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: नियुक्तिः प्रत गाथांक नि/भा/प्र ||७१५|| दीप श्रीओघ- संपाइमतसपाणा धूलिसरिक्खे य परिगलंतमि । पुढविद्गअगणिमारुयउद्धंसणखिसणाडहरे ॥ ७१५ ॥ मुखानन्तअतिलघुनि मानके च आहारेण भृते सति यदि तदाच्छादनमुक्षिप्यते ततः शुपिरेण संपातिमत्रसप्राणा धूलिश्च कप्रयोजन द्रोणीयाट सरजस्कः-चा(क्षा)र: एते प्रविशन्ति, तथा परिगलमाने च तद्रव्यसंपातेन पृधिव्युदकाग्निमारुतानां वधः संभाव्यते, उद्धंस मात्रकमानवृत्तिः णो-वधो भवति, तथा 'खिंसणा' परिभवो भवतीति, यदुतानेन प्रव्रजितेन अतृप्तेनैतावद्गृहीतं येनैतद्भक्तमितश्चेतच प्रयोजने नि. ७१२-७१७ ॥२१५|| विक्षिपन् प्रयातीति, ततश्च डहरके एते दोषा यतो भवन्तीति ततः पूर्वोक्तप्रमाणयुक्तमेव ग्राह्यमिति । इदानीमाचार्यादि प्रायोग्यग्रहणनिमित्तं मात्रकस्यानुज्ञाप्रतिपादनायाह आयरिए यगिलाणे पाहुणए दुल्लभे सहसदाणे । संसत्तभत्तपाणे मत्तगपरिभोग अणुनाओ ॥ ७१६॥ । आचार्यप्रायोग्यग्रहणे तथा ग्लानप्राघूर्णकप्रायोग्यग्रहणे तथा दुर्लभघृतादिद्रव्यग्रहणे सहसादानग्रहणे तथा संसक्तभतपानग्रहणे च मात्रकस्य परिभोगोऽनुज्ञातो नान्यदेति, तस्य च मात्रकस्यानेन क्रमेण परिभोगः कर्त्तव्यः, यद्याचार्यस्य टू तस्मिन् क्षेत्रे ध्रुवलम्भः प्रायोग्यस्य तदा एक एव सङ्घाटकः प्रायोग्यं गृह्णाति न सर्वे । तत्र चैकस्य सङ्घाटकस्याचार्यप्रायोग्यं गृह्णतः को विधिरित्यत आहएकमि उ पाउम्गं गुरुणो वितिओग्गहे य पडिकुटुं । गिपहइ संघाडेगो धुवलंभे सेस उभयपि ॥ ७१७ ॥ ॥२१५|| एकस्मिन् प्रतिग्रहके प्रायोग्यं गुरोPहाति 'बितिउग्गहे य'त्ति द्वितीयप्रतिग्रहके 'पडिकुटुंति प्रतिषिद्धं यत्संसक्तादि तद्हाति, अथवा 'पडिकुहूं' विरुद्धं यत्काञ्जिकाअम्बिलादि तद्वितीयप्रतिग्रहके गृह्णाति एक एव सहाटकः । कदा पुनरयं। अनुक्रम [१०६९] REATMuna For P OW ~441

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472