________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०६९] .→ “नियुक्ति: [७१५] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
नियुक्तिः
प्रत गाथांक नि/भा/प्र ||७१५||
दीप
श्रीओघ- संपाइमतसपाणा धूलिसरिक्खे य परिगलंतमि । पुढविद्गअगणिमारुयउद्धंसणखिसणाडहरे ॥ ७१५ ॥ मुखानन्तअतिलघुनि मानके च आहारेण भृते सति यदि तदाच्छादनमुक्षिप्यते ततः शुपिरेण संपातिमत्रसप्राणा धूलिश्च
कप्रयोजन द्रोणीयाट सरजस्कः-चा(क्षा)र: एते प्रविशन्ति, तथा परिगलमाने च तद्रव्यसंपातेन पृधिव्युदकाग्निमारुतानां वधः संभाव्यते, उद्धंस
मात्रकमानवृत्तिः णो-वधो भवति, तथा 'खिंसणा' परिभवो भवतीति, यदुतानेन प्रव्रजितेन अतृप्तेनैतावद्गृहीतं येनैतद्भक्तमितश्चेतच
प्रयोजने नि.
७१२-७१७ ॥२१५|| विक्षिपन् प्रयातीति, ततश्च डहरके एते दोषा यतो भवन्तीति ततः पूर्वोक्तप्रमाणयुक्तमेव ग्राह्यमिति । इदानीमाचार्यादि
प्रायोग्यग्रहणनिमित्तं मात्रकस्यानुज्ञाप्रतिपादनायाह
आयरिए यगिलाणे पाहुणए दुल्लभे सहसदाणे । संसत्तभत्तपाणे मत्तगपरिभोग अणुनाओ ॥ ७१६॥ । आचार्यप्रायोग्यग्रहणे तथा ग्लानप्राघूर्णकप्रायोग्यग्रहणे तथा दुर्लभघृतादिद्रव्यग्रहणे सहसादानग्रहणे तथा संसक्तभतपानग्रहणे च मात्रकस्य परिभोगोऽनुज्ञातो नान्यदेति, तस्य च मात्रकस्यानेन क्रमेण परिभोगः कर्त्तव्यः, यद्याचार्यस्य टू तस्मिन् क्षेत्रे ध्रुवलम्भः प्रायोग्यस्य तदा एक एव सङ्घाटकः प्रायोग्यं गृह्णाति न सर्वे । तत्र चैकस्य सङ्घाटकस्याचार्यप्रायोग्यं गृह्णतः को विधिरित्यत आहएकमि उ पाउम्गं गुरुणो वितिओग्गहे य पडिकुटुं । गिपहइ संघाडेगो धुवलंभे सेस उभयपि ॥ ७१७ ॥
॥२१५|| एकस्मिन् प्रतिग्रहके प्रायोग्यं गुरोPहाति 'बितिउग्गहे य'त्ति द्वितीयप्रतिग्रहके 'पडिकुटुंति प्रतिषिद्धं यत्संसक्तादि तद्हाति, अथवा 'पडिकुहूं' विरुद्धं यत्काञ्जिकाअम्बिलादि तद्वितीयप्रतिग्रहके गृह्णाति एक एव सहाटकः । कदा पुनरयं।
अनुक्रम
[१०६९]
REATMuna
For P
OW
~441