________________
आगम
(४१ / १)
प्रत
गाथांक नि/भा/प्र
॥७११ ||
दीप
अनुक्रम
[१०६५ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [१०६५] ● → “निर्युक्तिः [ ७११] + भाष्यं [ ३२२. ] + प्रक्षेपं [ ३०...]"
F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र -[४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
तथा कर्त्तव्यं, त्र्यस्त्रं कोणद्वये गृहीत्वा यथा कृकाटिकायां ग्रन्थिर्दातुं शक्यते तथा कर्त्तव्यमिति, एतद्वितीय प्रमार्ण, गणणाप्रमाणेन पुनस्तदेकैकमेव मुखानन्तकं भवतीति । इदानीं तत्प्रयोजनप्रतिपादनायाह-
संपातिमरपरेणूपमज्जणट्टा वयंति मुहपतिं । नासं मुहं व बंध तीए वसहिं पनतो ।। ७१२ । संपातिमसत्त्वरक्षणार्थं जल्पद्भिर्मुखे दीयते, तथा रजः - सचित्तपृथिवीकायस्तत्प्रमार्जनार्थ मुखवस्त्रिका गृह्यते, तथा रेणुप्रमार्जनार्थ मुखवत्रिकाग्रहणं प्रतिपादयन्ति पूर्वर्षयः । तथा नासिकामुखं बभाति तथा मुखवस्त्रिकया वसतिं प्रमार्जयन् येन न मुखादौ रजः प्रविशतीति । इदानीं मात्रकप्रमाणप्रतिपादनायाह
जो मागहओ पत्थ सविसेसतरं तु मत्तयपमाणं । दोस्रुवि दवरगहणं वासावासासु अहिगारो ॥ ७१३ ॥ यो मागधकः प्रस्थस्तत्सविशेषतरं मात्रकं भवति, स च मागधिकप्रस्थः दो असईओ पसई दो पसतिओ सेतिया चढइयाहिं मागो पत्थे सो जारिसो पमाणेण तारिखं सविसेसतरं मत्तयं हवति । तेन किं प्रयोजनमित्यत आह- 'दोस्रुवि' द्वयोरपि वर्षावर्षयोः - वर्षाकालऋतुबद्धकालयोर्यदाचार्यादिप्रायोग्यद्रव्यग्रहणं क्रियते अयमधिकारस्तस्य मात्रकस्येति, इदं | प्रयोजनमित्यर्थः । अथवेदमन्यत्प्रमाणमुच्यते
स्वोदणस्स भरिडं दुगाड अद्धाणमागओ साहू । भुंजह एगट्ठाणे एवं किर मलयपमाणं ॥ ७१४ ॥ सूपस्य च ओदनस्य च भृतं द्विगव्यूताध्वानादागतः साधुर्भुङ्गे यदेकस्मिन् स्थाने तदेतत् किल मात्रकस्य द्वितीयं प्रमाणमुक्त । आह-कस्मादुक्तप्रमाणाल्लघुतरं न क्रियते ?, उच्यते, लघुतरे दोषा भवन्ति
Education Internation
For Parts Only
~ 440~