Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||७०७ ||
दीप
अनुक्रम
[१०६०]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) ●→ “निर्युक्तिः [७०७] + भाष्यं [ ३२१... ] + प्रक्षेपं [ ३०...]"
मूलं [ १०६० ]
FO
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
घणं मूले धिरं मज्झे, अग्गे मद्दवजुतया । एगंगियं अज्झसिरं, पोरायामं तिपासियं ॥ ७०७ ॥ मूलदण्डपर्यन्ते 'घनं' निचिडं भवति 'मध्ये' मध्यप्रदेशे स्थिरं कर्त्तव्यम् 'अग्गे' दसिकापर्यन्ते 'मार्दवयुक्तं मृदु कर्त्तव्यम्, 'एकाङ्गिक' तज्जातदसिकं सदसिकाकम्बलीखण्डनिष्पादितमित्यर्थः । 'अज्मुसिरं' अगंथिला दशिका निषद्या च यस्य तदशुषिरम्, 'पोराया मं'ति अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावन्मात्रं शुषिरं भवति तदापूरकं कर्त्तव्यं, दण्डिकायुक्ता निषद्या यथा तावन्मात्रं पूरयति तथा कर्त्तव्यम्, 'त्रिपासितं ' त्रीणि बेष्टनानि दवरकेन दत्त्वा पासितं पाशबन्धनेन । किख,
अप्पोल्लं मिड पहंच, पडिपुन्नं हत्थपूरिमं । रयणीयमाणमित्तं, कुज्जा पोरपरिग्गहं ॥ ३२२ ॥ (भा० ) अमेव श्लोकं भाष्यकारो व्याचष्टे-'अप्पोल्लं' दृढवेष्टनाद् धनवेष्टनात् कारणात्, मृदु पक्ष्म च कर्त्तव्यं-मृदूनि दशिकापक्ष्माणि क्रियन्ते । 'प्रतिपूर्ण' सद् बाह्येन निपयाद्वयेन युक्तं सत् हस्तं पूरयति यथा तथा कर्त्तव्यम् । तथा 'रनिममाणमात्र' यथा दण्डो हस्तप्रमाणो भवति तथा कर्त्तव्यम् । 'कुज्जा पोरपरिग्गहं'ति पोरम् अङ्गुष्ठपर्व तस्मिन्नङ्गुष्ठपर्वणि लग्नया प्रदेशिन्या यद्भवति छिद्रं तद्यथा पूर्यते तेन दण्डकेन बाह्यनिषद्याद्वयरहितेन तथा कर्त्तव्यं, एवंविधं 'पोरपरिगहं' अङ्गुष्ठपर्वप्रदेशिनी कुण्डलिकापूरणं कर्त्तव्यमिति । इदानीं समुदायरूपस्यैव प्रमाणं प्रतिपादयन्नाह
संगुलीसं अंगुलाई दंडो से । अहंगुला दसाओ एगयरं हीणमहियं वा ॥ ७०८ ॥ द्वात्रिंशदङ्गुलानि सर्वमेव दीर्घत्वेन प्रमाणतो भवति, तत्र च 'अस्य' रजोहरणस्य चतुर्विंशत्यङ्गुलानि दण्डकः, अष्टा
For Parts Only
~438~

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472