Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०५३] .→ “नियुक्ति: [७००] + भाष्यं [३२१...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७००||
दीप
पर एतानि 'मध्यमानि न प्रधानानि नाप्यप्रधानानि, तत्र प्रीष्मो रूक्षः कालः हेमन्ती मध्यमः वर्षा स्निग्धस्तेन पटलानां वृद्धिरुक्ता, इत ऊई जघन्यानि वक्ष्य इति । ग्रीष्मे पञ्च पटलानि जघन्यानि जीर्णप्रायाणि गृह्यन्ते, पडू पुनः हेमन्ते जपण्यानि जीर्णप्रायाणि, वर्षाकाले सप्त जघन्यानि संगृह्यन्ते जीर्णप्रायाणि, एवमुक्तेन प्रकारेण त्रिविधेऽपि 'कालच्छेदें' कालपर्यन्त अन्यानि चान्यानि च 'पात्रावरणानि' स्थगनानि पटलानि भवन्ति । इदानीमेषामेव प्रमाणप्रतिपादनायाह
अहाइज्या हत्था दीहा छत्तीस अंगुले रुद्दा । वितियं पडिग्महाओ ससरीराओ य निष्फन्नं ॥ ७०१॥ अर्द्धतृतीयहस्तदीर्घाणि भवन्ति, पत्रिंशदमुलानि विस्तीर्णानि भवन्ति, द्वितीयमेषां प्रमाण पतनहाच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नं भवति, एतदुक्तं भवति-भिक्षाऽटनकाले स्कन्धः पात्रक चाच्छाद्यते यावता तत्प्रमाणे पटलानामिति । इदानीं किं तैः प्रयोजनमित्यस्यार्थस्य प्रदर्शनायाह
पुष्फफलोदयरयरेणुसउणपरिहारपायरक्खट्टा । लिंगस्स य संवरणे वेदोदयरक्खणे पडला ॥ ७०२॥ | अस्थगिते पात्रके पुष्पं निपतति तत्संरक्षणार्थ पटलानि गृह्यन्ते, तथा फलपातरक्षणार्धमुदकपातसंरक्षणार्थं च पटलग्रहणतथा रजः-सचित्तपृथिवीकायस्तत्संपातरक्षणार्थ च, रेणुः-धूलिस्तत्संपातरक्षणार्थं, शकुनपरिहार:-शकुनपुरीषं तत् कदाचि-12 दाकाशानिपतति तत्पातसंरक्षणार्थ, लिङ्गसंवरणार्थ लिङ्गस्थगनं च तैर्भवति, तथा पुरुषवेदोदये सति तस्यैव स्तब्धता भवति | तत्संरक्षणं स्थगर्न तदर्थं च पटलानि भवन्तीति । इदानी रजत्राणप्रमाणप्रतिपादनायाह
माणं तु रयत्ताणे भाणपमापोण होइ निष्फो। पायाहिणं करेंत मजले चपरंगुलं कमह ।। ७०३ ।।
अनुक्रम [१०५३]]
CONS
REaratininhintama
~436~

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472