Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||६९६||
दीप
अनुक्रम [१०४९ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ १०४९ ] “निर्युक्ति: [६९६] + भाष्यं [ ३२१...] + प्रक्षेपं [ ३०... " ८० पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
-⇒
* दिप्रमाणप्र
भवति पात्रे पात्रे एकेका पात्रकेसरिका भवति गणनया, तथा गोच्छकः पात्रस्थापनं च एकैकं गणनामानेनेति । इदानीं पात्रबन्धापटलानां गणनाप्रमाणप्रतिपादनायाह---
४ योजने नि.
जेहिं सविया न दीसह अंतरिओ तारिसा भवे पडला । तिशि व पंथ व सप्त व कयलीगन्भोवमा मसिणा ॥ ६९७ ॥ * गेम्हासु तिनि पडला चउरो हेमंत पंच वासासु । उक्कोसगा उ एए एसो पुण मज्झिमे बुच्छं ॥ ६९८ ॥ * गिम्हास हुंति चउरो पंच व हेमंति छच्च वासासु । एए खलु मज्झिमया एतो उ जहझओ वुच्छं ।। ६९९ ॥ गिम्हासु पंच पडला छप्पुण हेमंति सस बासानु । निविहंमि कालछेए पायावरणा भवे पडला ॥ ७०० ॥
॥२१२ ॥
श्रीशोष
निर्युतिः
द्रोणीया
वृत्तिः
यैः पटलैस्त्रिभिरेकी कृतेः सद्भिः सविता न दृश्यते तिरोहितः सन् पञ्चभिः सप्तभिर्वा पटलेरेकीकृतैः सविता मोपलम्यत इति, किमुक्तं भवति ? - रवेः संबन्धिनो रश्मयो नोपलभ्यन्ते तादृशानि पटलानि भवन्ति, किंविशिष्टानि १-कदलीगर्भोपमानि क्षौमाणि श्लक्ष्णानि मसृणानि धनानि चेति, तन्त्र यदुक्तं त्रीणि पटलानि पञ्च सप्त वा पटलानि भवन्तीत्येतदेव कालभेदेन विशेषेण दर्शयन्नाह - 'ग्रीष्मे' उष्णकाले त्रीणि पटलानि गृह्यन्ते यानि तानि दृढानि मसृणानि च भवन्ति उत्कृष्टानीत्यर्थः, 'हेमन्ते' शिशिरे च चत्वारि गृह्यन्ते धनानि मसृणानि च शोभनानि यदि भवन्ति स हि मनाक् स्निग्धः कालः, पच पटलानि वर्षासु गृह्यन्ते यद्युत्कृष्टानि धनानि मसृणानि च भवन्ति, स ह्यत्यन्तस्निग्धकालो यत उत्कृष्टान्येतानि उत्तलक्षणानि प्रधानान्येतानि । इत ऊ 'मध्यमानि' न शोभनानि नाप्यशोभनानि वक्ष्ये इति । 'श्री' उष्णकाले चत्वारि मध्यमानि पटलानि गृह्यन्ते तानि मनागू जीर्णानि, हेमन्ते पञ्च गृह्यन्ते मध्यमानि वर्षासु
अथ पटलक, रजस्त्राण, रजोहरण आदि संबंधी वर्णनं क्रियते
For Penal Use Only
~ 435~
६९३-६९६
5 पटलमान नि. ६९७
७००
॥२१२ ॥
arra

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472