________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||६९६||
दीप
अनुक्रम [१०४९ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ १०४९ ] “निर्युक्ति: [६९६] + भाष्यं [ ३२१...] + प्रक्षेपं [ ३०... " ८० पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
-⇒
* दिप्रमाणप्र
भवति पात्रे पात्रे एकेका पात्रकेसरिका भवति गणनया, तथा गोच्छकः पात्रस्थापनं च एकैकं गणनामानेनेति । इदानीं पात्रबन्धापटलानां गणनाप्रमाणप्रतिपादनायाह---
४ योजने नि.
जेहिं सविया न दीसह अंतरिओ तारिसा भवे पडला । तिशि व पंथ व सप्त व कयलीगन्भोवमा मसिणा ॥ ६९७ ॥ * गेम्हासु तिनि पडला चउरो हेमंत पंच वासासु । उक्कोसगा उ एए एसो पुण मज्झिमे बुच्छं ॥ ६९८ ॥ * गिम्हास हुंति चउरो पंच व हेमंति छच्च वासासु । एए खलु मज्झिमया एतो उ जहझओ वुच्छं ।। ६९९ ॥ गिम्हासु पंच पडला छप्पुण हेमंति सस बासानु । निविहंमि कालछेए पायावरणा भवे पडला ॥ ७०० ॥
॥२१२ ॥
श्रीशोष
निर्युतिः
द्रोणीया
वृत्तिः
यैः पटलैस्त्रिभिरेकी कृतेः सद्भिः सविता न दृश्यते तिरोहितः सन् पञ्चभिः सप्तभिर्वा पटलेरेकीकृतैः सविता मोपलम्यत इति, किमुक्तं भवति ? - रवेः संबन्धिनो रश्मयो नोपलभ्यन्ते तादृशानि पटलानि भवन्ति, किंविशिष्टानि १-कदलीगर्भोपमानि क्षौमाणि श्लक्ष्णानि मसृणानि धनानि चेति, तन्त्र यदुक्तं त्रीणि पटलानि पञ्च सप्त वा पटलानि भवन्तीत्येतदेव कालभेदेन विशेषेण दर्शयन्नाह - 'ग्रीष्मे' उष्णकाले त्रीणि पटलानि गृह्यन्ते यानि तानि दृढानि मसृणानि च भवन्ति उत्कृष्टानीत्यर्थः, 'हेमन्ते' शिशिरे च चत्वारि गृह्यन्ते धनानि मसृणानि च शोभनानि यदि भवन्ति स हि मनाक् स्निग्धः कालः, पच पटलानि वर्षासु गृह्यन्ते यद्युत्कृष्टानि धनानि मसृणानि च भवन्ति, स ह्यत्यन्तस्निग्धकालो यत उत्कृष्टान्येतानि उत्तलक्षणानि प्रधानान्येतानि । इत ऊ 'मध्यमानि' न शोभनानि नाप्यशोभनानि वक्ष्ये इति । 'श्री' उष्णकाले चत्वारि मध्यमानि पटलानि गृह्यन्ते तानि मनागू जीर्णानि, हेमन्ते पञ्च गृह्यन्ते मध्यमानि वर्षासु
अथ पटलक, रजस्त्राण, रजोहरण आदि संबंधी वर्णनं क्रियते
For Penal Use Only
~ 435~
६९३-६९६
5 पटलमान नि. ६९७
७००
॥२१२ ॥
arra