________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०५३] .→ “नियुक्ति: [७००] + भाष्यं [३२१...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७००||
दीप
पर एतानि 'मध्यमानि न प्रधानानि नाप्यप्रधानानि, तत्र प्रीष्मो रूक्षः कालः हेमन्ती मध्यमः वर्षा स्निग्धस्तेन पटलानां वृद्धिरुक्ता, इत ऊई जघन्यानि वक्ष्य इति । ग्रीष्मे पञ्च पटलानि जघन्यानि जीर्णप्रायाणि गृह्यन्ते, पडू पुनः हेमन्ते जपण्यानि जीर्णप्रायाणि, वर्षाकाले सप्त जघन्यानि संगृह्यन्ते जीर्णप्रायाणि, एवमुक्तेन प्रकारेण त्रिविधेऽपि 'कालच्छेदें' कालपर्यन्त अन्यानि चान्यानि च 'पात्रावरणानि' स्थगनानि पटलानि भवन्ति । इदानीमेषामेव प्रमाणप्रतिपादनायाह
अहाइज्या हत्था दीहा छत्तीस अंगुले रुद्दा । वितियं पडिग्महाओ ससरीराओ य निष्फन्नं ॥ ७०१॥ अर्द्धतृतीयहस्तदीर्घाणि भवन्ति, पत्रिंशदमुलानि विस्तीर्णानि भवन्ति, द्वितीयमेषां प्रमाण पतनहाच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नं भवति, एतदुक्तं भवति-भिक्षाऽटनकाले स्कन्धः पात्रक चाच्छाद्यते यावता तत्प्रमाणे पटलानामिति । इदानीं किं तैः प्रयोजनमित्यस्यार्थस्य प्रदर्शनायाह
पुष्फफलोदयरयरेणुसउणपरिहारपायरक्खट्टा । लिंगस्स य संवरणे वेदोदयरक्खणे पडला ॥ ७०२॥ | अस्थगिते पात्रके पुष्पं निपतति तत्संरक्षणार्थ पटलानि गृह्यन्ते, तथा फलपातरक्षणार्धमुदकपातसंरक्षणार्थं च पटलग्रहणतथा रजः-सचित्तपृथिवीकायस्तत्संपातरक्षणार्थ च, रेणुः-धूलिस्तत्संपातरक्षणार्थं, शकुनपरिहार:-शकुनपुरीषं तत् कदाचि-12 दाकाशानिपतति तत्पातसंरक्षणार्थ, लिङ्गसंवरणार्थ लिङ्गस्थगनं च तैर्भवति, तथा पुरुषवेदोदये सति तस्यैव स्तब्धता भवति | तत्संरक्षणं स्थगर्न तदर्थं च पटलानि भवन्तीति । इदानी रजत्राणप्रमाणप्रतिपादनायाह
माणं तु रयत्ताणे भाणपमापोण होइ निष्फो। पायाहिणं करेंत मजले चपरंगुलं कमह ।। ७०३ ।।
अनुक्रम [१०५३]]
CONS
REaratininhintama
~436~