________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||७०३||
दीप
अनुक्रम [१०५६ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [१०५६ ] “निर्युक्तिः [७०३] + भाष्यं [ ३२१...] + प्रक्षेपं [ ३०... " ८० पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
→
श्रीओघ
'मान' प्रमाणं रजस्त्राणस्य 'भाजनप्रमाणेन' पात्रकमानेन भवति, एतदुक्तं भवति - पात्र कानुरूपं रजस्त्राणं भवति, तच्च निर्युक्तिः रजस्त्राणं पात्रकस्य कथं दीयते ? अत आह—प्रदक्षिणां कुर्वाणं सत्तिर्यग् दीयते, 'मध्ये' पृथुत्वेन चत्वार्यङ्गुलानि 'क्रामति' द्रोणीया २ गच्छति प्रदक्षिणां कुर्वाणमिति । इदानीमस्यैव प्रयोजनप्रतिपादनायाह
वृत्तिः
॥२१३॥
मूसयरजउकेरे वासे सिन्हा रए य रक्खट्ठा। होंति गुणा रयताणे पादे पादे य एकेकं ॥ ७०४ ॥ तच्च रजस्त्राणं दीयते मूषिकरजउत्केरसंरक्षणार्थ, वर्षोदकसंरक्षणार्थं, सिद्धा अवश्यायस्तत्संरक्षणार्थ, भवन्ति गुणा रजस्त्राणस्यैते तच्च पात्रे पात्रे चैकैकं भवतीति । इदानीं कल्पप्रमाणप्रमाणप्रतिपादनायाह
कप्पा आयपमाणा अड्डाइज्जा उ वित्थडा हत्था। दो चैव सोत्तिया उन्निओ य तइओ मुणेयचो ॥ ७०५ ॥ कल्पा आत्मप्रमाणाः, एतदुक्तं भवति - यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणमर्द्धटतीयांस्तु विस्तृता हस्तान्, तत्र द्वौ सूत्रिकौ भवतः ऊर्णिकश्च तृतीयो विज्ञेयः । इदानीं तत्प्रयोजनप्रतिपादनायाहगणानलसेवा निवारणा धम्मसुकझाणट्टा । दिट्ठं कप्परगहणं गिलाणमरणद्वया चेव ॥ ७०६ ॥ तृणग्रहणनिवारणार्थ गृह्यन्ते, अनलः - अग्निस्तत्सेवानिवारणार्थ च, एतदुक्तं भवति - कल्पाग्रहणे तृणग्रहणमग्निसेवनं च भवति, तन्निवारणार्थं कल्पग्रहणं क्रियते, तथा धर्मशुक्रुध्यानार्थं कल्प ग्रहणं भवति, एतदुक्तं भवति - शीतादिना बाध्यमानो धर्मशुक्ले ध्याने ध्यातुमसमर्थो भवति यदि कल्पान्न गृह्णाति, अत एवमर्थं दृष्टं कल्पग्रहणं, तथा ग्लानसंरक्षणार्थं मरणार्थ मृतस्योपरि दीयते कल्पः एतदर्थं च ग्रहणमिति । इदानीं रजोहरणस्वरूपप्रतिपादनायाह
Education Internation
For Para Use Only
~437~
पटलरजखाणकल्प
प्रमाणप्रयो जने नि. ७०१-७०६
॥२१३॥
wor