Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||६४४||
दीप
अनुक्रम
[९८० ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [९८०] • → "निर्युक्ति: [ ६४४] + भाष्यं [ ३०८...] + प्रक्षेपं [२७...]"
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
ततः प्रतिनिवर्तन्ते, कणगपरिमाण व वक्ष्यति "तिपचसतेव पिसिसिरवास 'इत्येवमादिना, अथ तत्र वर्त्तते तदा कालग्रहणवेलाय जाताय दण्डधारी प्रविश्य गुरुसमीपे कथयति यदुत कालग्रहणवता वर्तते मावी कुरुत अल्पशन्दरपहिय भवितव्यं, अत्र च गण्डकदृष्टान्तः, यथा हिंगण्डकः कस्मिंश्चित्कारण आपने उत्कुरुटिकायामारुह्य धापयति ग्राम इदं प्रत्युपि कर्त्तव्यं, एधमसावपि दण्डधारी भणति यदुत कालग्रहणवता वर्तते ततश्च भवद्भिरपि गर्जितादिपूपयुक्तेर्भवितव्यमिति । अघोसिप बहुर्हि सुर्यमि सेसेसु निवड दंडों । अहं तं बहूहि में सूर्य दैडिज्जइ गेष्टओ ताई ॥ ६४५ ॥
माघौषिते सति दण्डधारिणा बहुभिश्च श्रुते, शेषाश्च स्तोकास्तैर्न श्रुतं ततश्च तेषामुपरि दण्डो निपतति सूत्रार्थकरणं नानुज्ञायते, अर्थदृशं तदा घोषितं यद्बहुभिर्न श्रुतं स्तोकैः श्रुतं ततश्च तस्यैव दण्डधारिणो निपतति तस्यैव स्वाध्यायनिरोधः क्रियते, कथं गण्डकस्यैव ?, यथा गण्डकेनाघौषिते बहुभिर्ग्रामणीः श्रुते सति यैः स्तोकैर्न श्रुतं ते दण्डयन्ते, अथाघोषिते स्तोकः श्रुतं बहुभिर्न श्रुतं ततो गण्डके एव दण्डों निपततीति ।
काली सञ्झ य तहाँ दोषि समप्पति जह समं चैव । तह तं तुलंति कालं चरिमदिसं वां असझागं ॥ ६४६ ॥ प्रत्युपेक्षst are: सन्ध्या च यथा द्वे अपि समकमैव समाप्ति व्रजतस्तथा तं काले तुलयतः, एतदुक्तं भवति-यथा कालसमाप्तिर्भवति सन्ध्या च समाप्ति वाति तथा तुख्यतः प्रत्युपेक्षको 'चरिमंदिस वा असम्झाग ति चारमापश्चिमा दिग् 'असन्ध्या' बिगतसन्ध्या भवति यथा कालश्च समाप्यते तथा गृह्णन्ति । इदानीं किंविशिष्टेन पुनः कालः प्रतिजागरणीयः ? इत्यत आह
For Penal Use On
~414~
war

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472