Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 419
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९९०] » “नियुक्ति: [६५३] + भाष्यं [३०९...] + प्रक्षेपं [२७..." . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: ॐ प्रत गाथांक नि/भा/प्र ||६५३|| CONGS दीप श्रीओष- स्पर्श वा ब्याहन्यते, तथा यदि प्रमार्जयन न प्रविशति ततश्च न्याहन्यते कालः, 'भीतः' त्रस्तो वा यदि भवति कालग्रहणनियुक्तिः तथाऽपि व्याहन्यते, क्षुते वा ब्याहन्यते, छिनत्ति वा-यदि मार्जारश्वादिस्तिर्यक् छिन्दन ब्रजति, ततश्चभिरनन्तरोदितैः विधिः भा. द्रोणीया कालस्य वधो-भङ्गो भवतीति । |३०९नि. वृत्ति आगम इरियावहिया मंगल आवेयणं तु मरुनायं । सवेहिवि पट्टविएहि पच्छा करणं अकरणं वा ॥ ६५४॥ ५२-६५५ ॥२०४॥ आगत्य च गुरुसमीपमीर्यापथिको प्रतिक्रामति, कायोत्सर्ग चाष्टोच्छास पश्चनमस्कारं चिन्तयति, तेनैव चोत्सारयति. मङ्गलमिति पश्चनमस्कार उच्यते, तत ईयोपथिको प्रतिक्रम्य गुरोः 'आवेदयति' निवेदयति कालमित्यर्थः । अत्र मरुओबंभणो तेनैव ज्ञातं दृष्टान्तः, तंजहा-कम्हिइ पट्टणे धिजायाणं राइणा दिन्नं, तेसिं च घोसावियं-जो सामन्नो सो गेण्हन आगंतूर्ण भागं एत्थ, एवं हकारिए जो आगतो तेण लद्धो भागो, जो पुण गामाईसु गतो सो चुको, एवं साहवि दंड धारिणा घोसिए जे उवउत्ता ठिया णिवेदिए य काले जेहिं. सज्झाओ पट्टविओ ताणं सज्झाओ दिजइ, जे पुण विकहादिदिणा ठिया ताणं सज्झायकरणं न दिजइ । एतदेवाह-सर्वैः साधुभिः स्वाध्याये प्रस्थापिते सति पश्चात्तेभ्यः स्वाध्याय करणं दीयते, ये पुनः कालग्रहणवेलायामुपयुक्ता न स्थिताः न स्वाध्यायप्रस्थापनवेलायां सन्निहिता भूतास्तेभ्य स्वाध्याय- | करणं न दीयते । इदानीं मरुककथानकमुपसंहरन्नाह ॥२०४॥ सन्निहियाण वडारो पट्टविय पमाय नो दए कालं । बाहिठिए पडियरए पविसह ताहेव दंडधरो ।। ६५५ ॥ सन्निहितानां विद्यब्राह्मणानां 'घडारो' वण्टकः आकरणं-आह्वानं यथासन्निहितानां, ये तु नागतास्तेषां न वण्टको अनुक्रम [९९०] ~419~

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472