Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०३८] .→ “नियुक्ति: [६८५] + भाष्यं [३२१] + प्रक्षेपं [३०...]" . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६८५||
पायस्स लक्षणमलक्खणं च भुजो इमं वियाणित्ता लक्खणजुत्सस्स गुणा दोसा य अलक्खणस्स इमे॥ ६८५॥ व समचउरंसं होइ थिरं धावरं च वपणं च । हूंडं वायाइर्छ मिन्नं च अधारणिवाई॥ ६८६॥ संठियमि भवे लाभो, पतिट्ठा सुपतिहिते। निवणे कित्तिमारोग, बन्नहे नाणसंपया ॥ ६८७ ॥ हुंडे चरितभेदो सवलंमि य चित्तविन्भमं जाणे । दुप्पते खीलसँठाणे गणेच चरणे च नो ठाणं ।। ६८८॥ पउमुप्पले अकुसलं, सपणे वणमादिसे । अंतो बर्हि च दहमि, मरणं तत्थ निदिसे ॥ ६८९॥ अकरंडगम्मि भाणे हत्थो उर्दु जहा न घटेड । एयं जहन्नयमुहं वत्धुं पप्पा विसालं तु ॥ ६९०॥ | पात्रकस्य लक्षणं 'ज्ञात्वा' विज्ञाय अपलक्षणं च धुवा 'भूयः' पुनर्लक्षणोपेतं ग्राह्य, यतो लक्षणोपेतस्यामी गुणाः। अपलक्षणस्य चैते दोषाः-वक्ष्यमाणा भवन्ति तस्माल्लक्षणोपेतमेव ग्राह्यं नालक्षणोपेतं ॥ तच्चेदम् -'वृत्त वर्तुलं तत्र वृत्तमपि कदाचिस्समचतुरस्रं न भवत्यत आह-समचतुरस्रं सर्वतस्तथा स्थिरं च यद्भवति-सुप्रतिष्ठानं तद्गृह्यते नान्यत्, तथा स्थावरं च यमवति न परकीयोपस्करवद् याचिर्त कतिपयदिनस्थायि, तथा 'वये स्निग्धवर्णोपेतं बद्भवति तद् प्रार्थ, नेतरत् । उक्तं लक्षणोपेतम् , इदानीमपलक्षणोपेतमुच्यते-'हुण्ड' चिनिम्न कचिदुनते यत्तदधारणीयं, 'चायाइदति अकालेनैव शुष्क सङ्कुचित वलीभृतं तदधरणीयं, तथा 'भिन्नं राजियुक्तं सछिद्र वा, एतानि न धार्यन्ते-परित्यज्यन्त इत्यर्थः । इदानी लक्षणयुक्तस्य फलदर्शनायाह-संस्थिते पात्रके-वृत्तचतुरने प्रियमाणे लाभो भवति, प्रतिष्ठा गच्छे भवति सुप्रतिष्ठिते-स्थिरे पात्रके, 'निर्बणे नखक्षतादिरहिते कीर्तिरारोग्यं च भवति, वर्णाव्ये ज्ञानसंपद्भवति । इदानीमलक्षणयु
दीप
अनुक्रम [१०३८]
~432~

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472