________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०३८] .→ “नियुक्ति: [६८५] + भाष्यं [३२१] + प्रक्षेपं [३०...]" . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६८५||
पायस्स लक्षणमलक्खणं च भुजो इमं वियाणित्ता लक्खणजुत्सस्स गुणा दोसा य अलक्खणस्स इमे॥ ६८५॥ व समचउरंसं होइ थिरं धावरं च वपणं च । हूंडं वायाइर्छ मिन्नं च अधारणिवाई॥ ६८६॥ संठियमि भवे लाभो, पतिट्ठा सुपतिहिते। निवणे कित्तिमारोग, बन्नहे नाणसंपया ॥ ६८७ ॥ हुंडे चरितभेदो सवलंमि य चित्तविन्भमं जाणे । दुप्पते खीलसँठाणे गणेच चरणे च नो ठाणं ।। ६८८॥ पउमुप्पले अकुसलं, सपणे वणमादिसे । अंतो बर्हि च दहमि, मरणं तत्थ निदिसे ॥ ६८९॥ अकरंडगम्मि भाणे हत्थो उर्दु जहा न घटेड । एयं जहन्नयमुहं वत्धुं पप्पा विसालं तु ॥ ६९०॥ | पात्रकस्य लक्षणं 'ज्ञात्वा' विज्ञाय अपलक्षणं च धुवा 'भूयः' पुनर्लक्षणोपेतं ग्राह्य, यतो लक्षणोपेतस्यामी गुणाः। अपलक्षणस्य चैते दोषाः-वक्ष्यमाणा भवन्ति तस्माल्लक्षणोपेतमेव ग्राह्यं नालक्षणोपेतं ॥ तच्चेदम् -'वृत्त वर्तुलं तत्र वृत्तमपि कदाचिस्समचतुरस्रं न भवत्यत आह-समचतुरस्रं सर्वतस्तथा स्थिरं च यद्भवति-सुप्रतिष्ठानं तद्गृह्यते नान्यत्, तथा स्थावरं च यमवति न परकीयोपस्करवद् याचिर्त कतिपयदिनस्थायि, तथा 'वये स्निग्धवर्णोपेतं बद्भवति तद् प्रार्थ, नेतरत् । उक्तं लक्षणोपेतम् , इदानीमपलक्षणोपेतमुच्यते-'हुण्ड' चिनिम्न कचिदुनते यत्तदधारणीयं, 'चायाइदति अकालेनैव शुष्क सङ्कुचित वलीभृतं तदधरणीयं, तथा 'भिन्नं राजियुक्तं सछिद्र वा, एतानि न धार्यन्ते-परित्यज्यन्त इत्यर्थः । इदानी लक्षणयुक्तस्य फलदर्शनायाह-संस्थिते पात्रके-वृत्तचतुरने प्रियमाणे लाभो भवति, प्रतिष्ठा गच्छे भवति सुप्रतिष्ठिते-स्थिरे पात्रके, 'निर्बणे नखक्षतादिरहिते कीर्तिरारोग्यं च भवति, वर्णाव्ये ज्ञानसंपद्भवति । इदानीमलक्षणयु
दीप
अनुक्रम [१०३८]
~432~