________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०४३] .→ “नियुक्ति: [६९०] + भाष्यं [३२१...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
द्रोणीया
प्रत गाथांक नि/भा/प्र ||६९०||
श्रीओघ-| तफलं प्रदर्शयन्नाह-'हुण्डे' निनोन्नते चारित्रस्य भेदो भवति विनाश इत्यर्थः, 'शवले' चित्तले 'चित्तविभ्रमः' चित्त-टपात्रकलक्षनियुक्ति विलुप्तिर्भवति, 'दुप्पए' अधोभागाप्रतिष्ठिते-प्रतिष्ठानरहिते, तथा 'कीलसंस्थाने' कीलवदीर्घमुच्चं गतं तस्मिंश्च एवंविधे णापलक्ष
'गणे' गच्छे च 'चरणे' चारित्रे वा न प्रतिष्ठानं भवति । पद्मोसले-हेड़े धासगागारे पात्रेऽकुशलं भवति, सत्रणे पात्रके सतिपूणानि नि. बृत्तिः
वो भवति पात्रकस्वामिनः, तथा अन्तः-अभ्यन्तरे बहिर्वा दग्धे सति मरणं तत्र निर्दिशेत् । इदानीं मुखलक्षणप्रतिपाद॥२१॥ नायाह-करण्डको-वंशग्रथितः समतलकः, करण्डकस्येवाकारो यस्य तत्करण्डक न करण्डकम् अकरण्डक वृत्तसमचतुरनमि
नि.६९१पौत्यर्थः तस्मिन्नेवंविधे "भाजने' पात्रके मुखं कियन्मानं क्रियते? अत आह-हस्तः प्रविशन् ओष्ठ-कर्णं यथा 'न घट्टयति' न
६९२ स्पृशति एतजघन्यमुखं पात्रकं भवति, 'वस्तु प्राप्य' वस्त्वाश्रित्य सुखेनैव गृहस्थो ददातीति एवमाद्याश्रित्य विशालतरं मुर्ख क्रियत इति । आह-कस्मादाजनग्रहणं क्रियते !, आचार्यस्त्वाहछकायरक्खणवा पायग्गहणं जिणेहिं पन्नत्तं । जे य गुणा संभोए हवंति ते पायगहणेधि ॥ ६९१ ॥ अतरतबालबुहासेहाएसा गुरू असहवाग्गे । साहारणोग्गहाऽलद्धिकारणा पादगहणं तु ॥ ६९२॥ । षट्कायरक्षणार्थ पात्रकरहितः साधुर्भोजनार्थी पडपि कायान् व्यापादयति यस्मात्तस्मात्पात्रग्रहणं जिनः 'प्रज्ञप्त' प्ररू-10 पितं, य एष गुणा मण्डलीसंभोगे व्यावर्णिता त एव गुणाः पात्रग्रहणेऽपि भवन्ति, अतो ग्राह्यं पात्रमपि । के च ते
॥२१॥ गुणाः' इत्यत आह-लानकारणात् वालकारणात् वृद्धकारणात् शिक्षककारणात् प्राघूर्णककारणात् असहिष्णु:-राजपुत्रः कश्चित् प्रवजितस्ततः कारणात् साधारणोऽवग्रहः-अवष्टम्भोऽनेन पात्रकेण क्रियते एतेषां सर्वेषामतः साधारणावग्रहा-]
दीप
अनुक्रम [१०४३]
Thirasurary.org
~433~