Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१००९] .→ “नियुक्ति: [६६६] + भाष्यं [३१२...] + प्रक्षेपं २७...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६६६||
REC+C+CASSOCCCCCX
करणं' उपकरोतीत्युपकरणं, तथा करणमुच्यत उपधिरिति, एते एकार्थाः । इदानीं भेदतः प्रतिपादयन्नाहओहे उवग्गहमि य दुविहो उवही उ होइ नायचो । एक्केकोवि य दुविहो गणणाएँ पमाणतो चेव ॥ ६६७ ॥
उपधिद्विविधः-ओघोपधिः उपग्रहोपधिश्चेति, एवं द्विविधो विज्ञेयः, इदानीं स एवैकैको द्विविधः, कथं ?, गणणाप्रमाणेन प्रमाणप्रमाणतश्च, एतदुक्तं भवति-ओघोपधेर्गणणाप्रमाणेन प्रमाणप्रमाणेन च द्वैविध्यं, अवग्रहोपधेरपि गणणाप्रमाणेन प्रमाणप्रमाणेन च दैविध्य, तत्र ओघोपधिनित्यमेव यो गृह्यते, अवग्रहावधिस्तु कारणे आपने संयमा यो गृह्यते सः | अवग्रहावधिरिति, ओघोषधेः गणणाप्रमाणेन प्रमाणमेकट्यादिभेदं वक्तव्यं प्रमाणप्रमाणं च कर्त्तव्यं दीर्घपृथुतया, तथाऽवग्रहोपधेरपि एकस्यादिगणणाप्रमाणं प्रमाणप्रमाणं च दीर्घपृथुत्वद्वारेण वक्तव्यमिति । तत्र ओघोपधिर्जिनकल्पिकानां
प्रतिपायते, तत्रापि गणणाप्रमाणतः प्रतिपादयशाहलापत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया। पडलाई रयत्ताणं च गुच्छो पायनिजोगो ॥ ६६८॥ तिनेच य पच्छागा रपहरणं व होइ मुहपत्ती। एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥ ६६९ ॥ पए चेव दुवालस मत्तग अइरेगचोलपट्टो य । एसो चउद्दसविहो उवही पुण थेरकप्पम्मि ॥ ६७० ॥ l पात्रक पात्रकबन्धस्तथा पात्रकस्थापनं 'पात्रकेसरिका' पात्रकमुखवत्रिका तथा पडलानि रजस्वाणं गोच्छकः अयं |
'पात्रनिर्योगः' पात्रपरिकर इत्यर्थः । त्रयः 'प्रच्छादकाः कल्या इत्यर्थः, तथा रजोहरणं मुखवत्रिका चेति, एष द्वाद*शविध उपधिर्जिनकल्पिकानां भवति । इदानी स्थविरोपधि गणणाप्रमाणतः प्रतिपादयन्नाह-एत एव द्वादश जिनक
CASCAAS
दीप
अनुक्रम [१००९]
अथ उपधि संबंधी निरूपणं क्रियते
~426~

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472