Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 428
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०१३] .→ “नियुक्ति: [६७३] + भाष्यं [३१२...] + प्रक्षेपं २७...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६७३|| पटलानि रजस्त्राणं पात्रकबन्धश्च चोलपट्टकश्च रजोहरणं मात्रक चेत्येष स्थविरावधिमध्ये पडूविधो मध्यमोपधिः नो- त्कृष्टो नापि जघन्य इति । पात्रकं प्रच्छादककल्पवयं, एष चतुर्विधोऽप्युत्कृष्टः-प्रधानः स्थविरकल्पिकावधिमध्ये, पात्र-18 स्थापनक पात्रकेसरिका गोच्छको मुखवत्रिकेत्येष जघन्योपधिः स्थविरकल्पिकावधिमध्ये चतुर्विघोऽपि । इदानीं आर्यिकाणामोधोपधिं गणणाप्रमाणतः प्रतिपादयतिपसं पत्तापंधो पायट्ठवणं च पायकेसरिया । पडलाई रयत्ताणं च गोच्छओ पायनिजोगो ॥ ६७४ ॥ तिनेच य पच्छागा रयहरणं चेव होइ मुहपत्ती । तत्तो य मसगो खलु चउदसमो कमदगो चेव ॥ ६७५ ॥ उम्महर्णतगपट्टो अशोरुग चलणिया य बोद्धचा । अभितर बाहिरियं सणिय तह कंचुगे चेवं ।। ६७६॥ . उकच्छिय चेकछी संघाडी चेव बंधकरणी य । ओहोवहिमि एए अवाणं पनवीसं तु । ६७७॥ तत्र गाधास्य पूर्वव(4 ताव)व्याख्यातं, नवरम् आर्यिकाणां कमठकमेतदर्थं भवति यतस्तासां प्रतिमाहको न भ्रमति तुच्छस्वभावत्वात् , कमठक एव भोजनक्रियां कुर्वन्तीति । इदानी भाष्यकारो गाथाद्वयं व्याख्यानयताहनावानिभी उगहणंतगो उ सो गुजादेसरकखट्टा । सो उ पमाणेणेगो घणमसिणो देहमासज्जा ।।३१३॥ (भा) पट्टोधि होइ एको देहपमाणेन सो उ भइयो । छायंतोग्गहणतं कडिबंधो मल्लकच्छावा ॥३१४ ॥ (भा०) अहोरुगो उते दोवि गेण्हि छायए कडिविभागं । जाणुपमाणाचलणी असीविया लंखियाएष ॥३१॥ (भा०)। अंतो नियंसणी पुण लीणतरा जाव अद्धजंघाओ। बाहिरखालुपमाणा कही य दोरेण पडिबद्धा ॥३१६॥ (भा) दीप अनुक्रम [१०१३] GRAHASSACREASEX ~428~

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472