Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०२२] ., "नियुक्ति: [६७७] + भाष्यं [३१७] + प्रक्षेपं [२७R-३०]" . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६७७||
श्रीओषनियुक्तिः द्रोणीया वृत्तिः
॥२०॥
45
छाएइ अणुकमा उरोरुहे कंचुओय असीविओय । एमेष य ओकच्छिय सा नवरं दाहिणे पासे ॥३१७॥ (भा० | वेकच्छिया उ पट्टो कंचुयमुकच्छियं व छाएइ । संघाडीओ चउरो तत्थ दुहत्था उघसयंमि ॥ ३१८॥ (भा०)
उपधिनिरू
पणं नि. दोणि तिहत्थायामा भिक्खट्ठा एग एग उचारे । ओसरणा चउहत्था णिसन्नपच्छायणी मसिणा॥३१९॥(भा०)/१६७४.६७८ खंधकरणी य चउहत्थवित्थडा वायबिटुयरक्खट्ठा । खुज्जकरणी उ कीरह रूवबईणं कुडहहे ।। ३२०॥(भा०) भा.३१३| तत्थ जा सा दुहस्थिया पिहु तेणं सा खोमिया होइ, एयाओ संघाडीओ पडियागारेण होति, अद्धोरगो पीडएहिं कीरइ ३२० ६ तालुगागारोत्ति।
अयं चार्यिकाणां संबन्धी अवधिस्त्रिप्रकारो भवति, एकोऽपि सन् उत्तममध्यमजघन्यभेदेन, तत्र तस्यार्यिकावधिमध्ये उत्कृष्टः-प्रधानोऽष्टविधः, एतदेवाहउकोसो अट्ठविहो मज्झिमओ होइ तेरसविहो उ । जहन्नो चरविहोवि य तेण परमुबग्गहं जाण ॥ ६७८ ॥ | उत्कृष्टोऽष्टविधस्तद्यथा-पात्रक संघाडीओ चउरो खंधकरणी अंतोनियंसणी बाहिणियंसणी य, अयमष्टविध उत्कृष्टःप्रधानः । पत्ताबंधो १ पडलाई २ रयत्ताणं ३ रयहरण ४ मत्तयं ५ उवग्गहणतयं ६ पट्टओ ७ अद्धोरुगं ८ चलणि ९कंचुगो |१० उकच्छिया ११ वेकरिछया १२ कमढगा १३, अयमाथिकावधेमध्ये त्रयोदशभेदो मध्यमोपधिरिति । पायट्ठवर्ण १||
MI||२०९॥ है पायकेसरिया २ गोच्छओ ३ मुहपत्तिया ४ चेति अयमार्यिकावधेमध्ये जघन्यः-अशोभनश्चतुष्प्रकार इति । अतः परं यः
कारणे सति संयमाई गृह्यते सोऽवग्रहावधिरित्येवं जानीहि ॥
दीप
SECAS
अनुक्रम [१०२२]
अत्र चत्वारः प्रक्षेप-गाथा: वर्तते, तत् मया संपादित: “आगमसुत्ताणि" मूलं वा सटीक पुस्तके मुद्रितं सन्ति |
~429~

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472