________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०१३] .→ “नियुक्ति: [६७३] + भाष्यं [३१२...] + प्रक्षेपं २७...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६७३||
पटलानि रजस्त्राणं पात्रकबन्धश्च चोलपट्टकश्च रजोहरणं मात्रक चेत्येष स्थविरावधिमध्ये पडूविधो मध्यमोपधिः नो- त्कृष्टो नापि जघन्य इति । पात्रकं प्रच्छादककल्पवयं, एष चतुर्विधोऽप्युत्कृष्टः-प्रधानः स्थविरकल्पिकावधिमध्ये, पात्र-18 स्थापनक पात्रकेसरिका गोच्छको मुखवत्रिकेत्येष जघन्योपधिः स्थविरकल्पिकावधिमध्ये चतुर्विघोऽपि । इदानीं आर्यिकाणामोधोपधिं गणणाप्रमाणतः प्रतिपादयतिपसं पत्तापंधो पायट्ठवणं च पायकेसरिया । पडलाई रयत्ताणं च गोच्छओ पायनिजोगो ॥ ६७४ ॥ तिनेच य पच्छागा रयहरणं चेव होइ मुहपत्ती । तत्तो य मसगो खलु चउदसमो कमदगो चेव ॥ ६७५ ॥ उम्महर्णतगपट्टो अशोरुग चलणिया य बोद्धचा । अभितर बाहिरियं सणिय तह कंचुगे चेवं ।। ६७६॥ . उकच्छिय चेकछी संघाडी चेव बंधकरणी य । ओहोवहिमि एए अवाणं पनवीसं तु । ६७७॥
तत्र गाधास्य पूर्वव(4 ताव)व्याख्यातं, नवरम् आर्यिकाणां कमठकमेतदर्थं भवति यतस्तासां प्रतिमाहको न भ्रमति तुच्छस्वभावत्वात् , कमठक एव भोजनक्रियां कुर्वन्तीति । इदानी भाष्यकारो गाथाद्वयं व्याख्यानयताहनावानिभी उगहणंतगो उ सो गुजादेसरकखट्टा । सो उ पमाणेणेगो घणमसिणो देहमासज्जा ।।३१३॥ (भा) पट्टोधि होइ एको देहपमाणेन सो उ भइयो । छायंतोग्गहणतं कडिबंधो मल्लकच्छावा ॥३१४ ॥ (भा०) अहोरुगो उते दोवि गेण्हि छायए कडिविभागं । जाणुपमाणाचलणी असीविया लंखियाएष ॥३१॥ (भा०)। अंतो नियंसणी पुण लीणतरा जाव अद्धजंघाओ। बाहिरखालुपमाणा कही य दोरेण पडिबद्धा ॥३१६॥ (भा)
दीप
अनुक्रम [१०१३]
GRAHASSACREASEX
~428~