________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०१०] .→ “नियुक्ति: [६७०] + भाष्यं [३१२...] + प्रक्षेपं २७...] . पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६७०||
|ल्पिकसत्काः पात्रकाद्या मुखपत्रिकापर्यन्ता उपध्यवयवा भवन्ति स्थविराणां स्थविरकल्पे अतिरिक्तस्तु मात्रकश्योलपट्टकश्च । उपधिनिरूभवति, एष चतुर्दशविध उपधिः स्थविरकल्पे भवति । इदानीं सनहगाधया सर्वमेतदुपसलहनाह
पर्ण नि. जिणा बारसरूवाई, घेरा उद्दसरूविणो । अजाण पन्नवीसं तु, अओ उहूं उबग्गहो ।। ६७१॥ ५५७-६७३ वृत्तिः
| जिनानां-जिनकल्पिकानां 'द्वादश रूपाणि' उक्तलक्षणानि भवन्ति, स्थविराणां 'चतुर्दश रूपाणि' उक्तलक्षणानि भव॥२०८॥31न्ति, 'आर्याणां' भिक्षुणीनां पञ्चविंशत्यवयवः ओषतः, स च वक्ष्यमाणलक्षणः, 'अत ऊर्दू उक्तप्रमाणात् सर्वेषामेव य8
उपधिर्भवति स उपग्रहो वेदितव्यः । इदानीं स जिनकल्पिकोपधिः स्थविरकल्पिकोपधिश्च सर्व एव त्रिविधो भवति, तस्योपधेर्मध्ये कानिचिदुत्तमान्यतानि कानिचिजघन्यानि कानिचिन्मध्यमानि, तत्र जिनकल्पिकानां तावत्प्रतिपादयन्नाहतिनेष प पच्छागा पडिग्गहो चेव होई उकोसो । गुच्छगपत्सगठवणं मुहणंतगकेसरि जहन्नो ॥ १७२॥
तत्र ये प्रच्छादकाः कल्पा इत्यर्थः पतदहश्चेत्येप जिनकल्पिकावधेमध्ये उत्कृष्ट उपधिः प्रधानश्चतुर्विधोऽपि, अनामूनिट प्रधानान्यगानीत्यर्थः, गोच्छकः पात्रकस्थापनं मुखानन्तक-मुखपत्रिका पात्रकेसरिका-पात्रमुखबखिका चेति, एष जिनक-IN ल्पावधेमध्ये जघन्यः-अप्रधानचतुर्विध उपधिरिति, पात्रकबन्धः पटलानि रजस्खाणं रजोहरणमित्येष चतुर्षियोऽप्युपधि-18|| जिनकल्पिकावधेमध्ये मध्य उपधिन्न प्रधानो नाप्यप्रधान इति । उक्तो जिनकल्पिकानामुत्कृष्टजघन्यमध्यम उपधिरिति । इदानी स्थविरकल्पिकानां प्रतिपादयति, तत्रापि प्रथम मध्यमोपधिप्रतिपादनायाह
||२०८॥ पडलाई रयसाणं पत्ताबंधो प पोलपोय । रपहरण मत्तोऽवि य थेराणं छबिहो मझो। ५७५ ॥
CSCALCCACHE
दीप
अनुक्रम [१०१०]
~427~