Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 418
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||६५१|| दीप अनुक्रम [९८८] [भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [९८८] • → “निर्युक्तिः [६५१] + भाष्यं [ ३०९ ] + प्रक्षेपं [२७...]" F पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः Eura मूढो व दिसऽज्झयणे भासतो वावि गिव्ह न सुज्झे । अन्नं च दिसज्झर्ण संकेतोऽद्विविस वा ॥ ३०९॥ (भा०) "मूढो यदा दिशि भवति अध्ययने वा तदा व्याहम्यते, भाषमाणो वा ओठसञ्चारेण यदि गृह्णाति कार्य ततो म शुद्धयति, अन्यां वा दिशं संक्रान्तो मोहात्, अध्ययनं वाऽन्यत् सङ्कांतं द्रुमपुष्पिकां मुक्त्वा सामन्नपुबए गओ उत्तराए वा दिसाए दक्खिणं गतो, यद्वाऽन्यां दिशं शङ्कमानः अन्यद्वाऽध्ययनं शङ्कमानो यदा भवति तदा न शुखति, 'अमिष्टे' अशोभने वा शब्दादिविषयसन्निधाने व्याहन्यते कालः, ततो आवस्तिर्व काऊण नीसरति कालमंडलाओ, एवं गृहीतेऽपि काले यदि कालमण्डलकानिर्गच्छन्नावश्यकादि में करोति ततो व्याहन्यत एव काल इति । किञ्च जो वचतं विही आगच्छतंमि होइ सो चेव । जं एत्थं नाणसं तमहं वुद्धं समासेणं ॥ ६५२ ॥ य एंव प्रथमं वसतेर्व्रजतो विधिरुक्तस्तद्यथा-यदि कविहसियं वा उक्का वा पडति गज्जति वा, एवमाईहिं उवधाओ गहियस्सवि | कालस्स होइ आगच्छंतस्स वसहिं, ततश्च यो विधिर्व्रजतः कालभूमायुक्तः आगच्छतोऽपि पुनर्वसती स एव विधिर्भवति, | यत्पुनरत्र वसतौ प्रविशतो नानावं-भेदस्तदहं नानात्वं वक्ष्ये 'समासतः' संक्षेपेण । इदानीं नानात्वं प्रतिपादयन्नाह - निसीहिया नमुकारं आसज्जावडपडणजोइक्खे । अपमजियभीए वा छीए छिन्नेव कालवहो ॥ ६५३ ॥ का गृहीत्वा गुरुसकाशे प्रविशन् यदि निषेधिकां न करोति ततः कालव्याघातः, तथा 'नमोकारं' नमो खमासमगाणं इत्येवं यदि न प्रविशन् भणति ततो गृहीतोऽपि काली व्याहम्यते, तथा आसजासजत्यैव तु यदि में करोति ततो व्याहन्यते गृहीतीऽपि तथा साधोः कस्यचिदावडणे-आभिडणे कालो व्याहम्वते, पसनं तेष्ट्रादेरात्मनो वा, म्योतिष्क For Parts Only ~418~ norary org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472