Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९९५] » “नियुक्ति: [६५८] + भाष्यं [३०९...] + प्रक्षेपं [२७..." . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६५८||
श्रीओघ- कालानां चतुष्कं कालचतुष्कं तत्रैकः प्रादोषिकः द्वितीयोऽर्द्धरात्रिकः तृतीयो वैरात्रिकः चतुर्थः प्राभातिकः कालकालग्रहण18| इति, एतस्मिन् कालचतुष्के नानात्वं प्रदाते, तत्र प्रादोषिककाले सर्व एव समकं स्वाध्यायं प्रस्थापयन्ति, शेषेषु तु त्रिषु
| विधिः नि. द्रोणीया
दि कालेषु समक-एककालं स्वाध्यायं प्रस्थापयन्ति विषमं वा-न युगपद्धा स्वाध्यायं प्रस्थापयन्तीति । इदानीं चतुणामपि वृत्तिः
भा.३१० कालादीनां कनकपतने सति यथा व्याघातो भवति तथा प्रदर्शयन्नाह- .. ॥२०५॥ इंदियमाउत्ताणं हणति कणगा उ सत्त उक्कोसं । वासामु य तिनि दिसा उपबद्ध तारगा तिन्नि ॥ ६५९॥
इन्द्रियैः-श्रवणादिभिरुपयुक्तानां 'मन्ति' व्याघातं कुर्वन्ति कालस्य कनका उत्कृष्टेन सप्त, एतच्च वक्ष्यति, 'वासासु भय तिनि दिसति 'वर्षासु' वर्षाकाले प्राभातिके काले गृह्यमाणे तिसृषु दिक्ष यद्यालोकः शुद्ध्यति चक्षुपो न कुख्यादि
भिरन्तरितरततो गृह्यत एव कालः, अन्यथा व्याघात इति, एतद्विशेषविषयं द्रष्टव्यं, शेषेषु त्रिष्यायेषु कालेषु चतसृष्यपि ट्रादिक्षु चक्षुष आलोको यदि शुद्ध्यति ततो गृह्यते वर्षाकाले नान्यथा, एतच्च प्रकटीकरिष्यति । 'उउबद्धे तारगा तिषिण'-15
त्ति ऋतुबद्धे-शीतोष्णकालयोरायेषु त्रिषु कालेषु यदि मेघच्छन्नेऽपि तारकात्रयं दृश्यते ततः शुपति कालग्रहण, यदि [पुनस्तिस्रोऽपि न रश्यन्ते ततो न ग्राह्यः, प्राभातिकस्तु कालः ऋतुबद्धे मेधैरदृश्यमानायामप्येकस्यामपि तारकायां | गृह्यते काला, वर्षाकाले खेकस्यामपि तारकायामहश्यमानायां चत्वारोऽपि काला गृह्यन्ते । इदानीमेनामेव गार्था भाष्य-131
२०५|| कृझ्याख्यानयति४कणगा हणंति कालं तिपंचसत्तेव धिंसिसिरवासे । उक्का उ सरेहागा रेहारहितो भवे कणतो ॥३१०॥ (भा)
दीप
अनुक्रम [९९५]
~421

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472