________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||६५१||
दीप
अनुक्रम [९८८]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [९८८] • →
“निर्युक्तिः [६५१] + भाष्यं [ ३०९ ] + प्रक्षेपं [२७...]" F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
Eura
मूढो व दिसऽज्झयणे भासतो वावि गिव्ह न सुज्झे । अन्नं च दिसज्झर्ण संकेतोऽद्विविस वा ॥ ३०९॥ (भा०) "मूढो यदा दिशि भवति अध्ययने वा तदा व्याहम्यते, भाषमाणो वा ओठसञ्चारेण यदि गृह्णाति कार्य ततो म शुद्धयति, अन्यां वा दिशं संक्रान्तो मोहात्, अध्ययनं वाऽन्यत् सङ्कांतं द्रुमपुष्पिकां मुक्त्वा सामन्नपुबए गओ उत्तराए वा दिसाए दक्खिणं गतो, यद्वाऽन्यां दिशं शङ्कमानः अन्यद्वाऽध्ययनं शङ्कमानो यदा भवति तदा न शुखति, 'अमिष्टे' अशोभने वा शब्दादिविषयसन्निधाने व्याहन्यते कालः, ततो आवस्तिर्व काऊण नीसरति कालमंडलाओ, एवं गृहीतेऽपि काले यदि कालमण्डलकानिर्गच्छन्नावश्यकादि में करोति ततो व्याहन्यत एव काल इति । किञ्च
जो वचतं विही आगच्छतंमि होइ सो चेव । जं एत्थं नाणसं तमहं वुद्धं समासेणं ॥ ६५२ ॥
य एंव प्रथमं वसतेर्व्रजतो विधिरुक्तस्तद्यथा-यदि कविहसियं वा उक्का वा पडति गज्जति वा, एवमाईहिं उवधाओ गहियस्सवि | कालस्स होइ आगच्छंतस्स वसहिं, ततश्च यो विधिर्व्रजतः कालभूमायुक्तः आगच्छतोऽपि पुनर्वसती स एव विधिर्भवति, | यत्पुनरत्र वसतौ प्रविशतो नानावं-भेदस्तदहं नानात्वं वक्ष्ये 'समासतः' संक्षेपेण । इदानीं नानात्वं प्रतिपादयन्नाह - निसीहिया नमुकारं आसज्जावडपडणजोइक्खे । अपमजियभीए वा छीए छिन्नेव कालवहो ॥ ६५३ ॥
का गृहीत्वा गुरुसकाशे प्रविशन् यदि निषेधिकां न करोति ततः कालव्याघातः, तथा 'नमोकारं' नमो खमासमगाणं इत्येवं यदि न प्रविशन् भणति ततो गृहीतोऽपि काली व्याहम्यते, तथा आसजासजत्यैव तु यदि में करोति ततो व्याहन्यते गृहीतीऽपि तथा साधोः कस्यचिदावडणे-आभिडणे कालो व्याहम्वते, पसनं तेष्ट्रादेरात्मनो वा, म्योतिष्क
For Parts Only
~418~
norary org