________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९८६] .→ “नियुक्ति: [६५०] + भाष्यं [३०८...] + प्रक्षेपं २७..." . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६५०||
%
%
मित्यर्थः, एतञ्च एकैकस्या दिशि चतुर्विंशतिस्तवादि सामनपुगपजत कढई, दंडधारीवि उत्तराभिमुहस्स सठियस्स वामपास कालग्रहण
पुषदिसाहुसो जग्गा रिच्छ दंडग धरैइ उद्धद्वियी, पुणी तस्स पुवाईसु दिसासु चलतस्स दंडधारावि तहव ममति। विधिः नि. द्रोणीया इदानी स गृहन् काले यर्व गृहाति ततो व्याहिन्यते, कथमित्यत आहे
४१४९-६५१ वृश्चिः
भासतमूढसैकियईदियविसए ये होइ अमणुन्ने । बिदू य छीय परिणय सगणे वा सकिय तिषह ॥ ६५१॥ ॥२०॥ भाषमाणः-औष्ठसञ्चारेण पठन् यदि कालं गृह्णाति ततो व्याहन्यते कालः, मूढो दिशि अध्ययने वा यदि भवति ततो
४ व्याहम्यते कालः, शकिती वा-ने जानाति किं मया द्रुमपुष्पिका पठिता न वेत्येवंविधायां शङ्कायाँ ब्याहन्यते कॉलः,8
इन्द्रियविषयाश्च 'अमनोज्ञाः' अशीभनाः अब्दादयो यदि भवन्ति ततो व्याहन्यते कालः, सोईदिए छिंद भिद मारह 8 विस्सर बालाईणे रोवणं वा रुवं वा पेच्छसि विसायाई बीहविणयं, गंधे य दुरभिगंधे, रसीवि तथैव, जत्य गंधी तत्थ है रसी, फासी बिदुलिदुपहाराई, एषमेतेष्वमनोज्ञेषु विषयेषु सत्सु व्याघातो भवति, तथा विन्दुर्यधुपार पतति शरीरस्योंपधेर्वा कालमण्डलके वा ततो व्याहन्यते, तथा भुतं यदि भवति ततो व्याहन्यते, अपरिणत' इति कालग्रहणभावाड-16 पगतोऽन्यचित्तो या जातस्ततश्च ब्याहन्यते कालः, तथा शङ्कितेनापि गर्जितादिनी व्याहत्यते कॉला, कथं, यद्यकल
साधोगर्जितादिशङ्का भवति ततो न व्याहन्यते कालः, द्यौरपि शङ्कित भज्यते कालः, त्रयाणां तु यदिशा गाज-15 दातादिनिता भवति ततो व्याहम्यते, तेथे 'स्वगणे स्वगन्छे योणी यदि शहितं भवति, नै परगणे, ततो व्यहिन्यते ।।
इदानीमस्वा एवं गाथाया भाष्यकारः किञ्चिव्याख्यानयनीह
%
दीप
अनुक्रम [९८६]
28-05-
iralaunasurary.orm
~417~