________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९८५] » “नियुक्ति: [६४९] + भाष्यं [३०८...] + प्रक्षेपं २७..." . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६४९||
निसीहिया नमोकारे काउस्सग्गे य पंचमंगलए। पुवाउत्ता सवे पट्टवणचउकनाणत्तं ॥ ६४९ ॥ प्रविशंश्च गुरुसमीपे कालसन्दिशनार्थं यदि निषेधिकां न करोति ततः कालो व्याहन्यते, नमस्कार करोति नमो खमा-1 समणाण, अथर्व न भणति ततः कालव्याघातो भवति, प्राप्तश्चेर्यापथिकाप्रत्ययं 'कायोत्सर्गम्' अष्टोच्छ्रासं करोति, नमस्कार |च चिन्तयति, ईरियावहियं च अवस्सं पडिकमतिजइ दूराओ जदि आसन्नओ वा आगतो, पुनरसी नमस्कारेणोत्सारयतिपञ्चमङ्गालकेनेत्यर्थः, पुनश्च संदिशापयित्वा कालग्रहणार्थं निर्गच्छति, निर्गच्छंश्च जदि आवस्सियं न करेइ खलति पडति वा | जीवो वा अंतरे हवेजा एवमादीहिं उवहम्मइ । इदानीं कालग्रहणवेलायां किं कर्त्तव्यं साधुभिः । इत्याह-'पुवाउत्ता' पूर्व-131 | मेव दण्डधारिघोषणानन्तरमुपयुक्ताः सर्वे गर्जितादौ भवन्ति, उपयुक्ताश्च सन्तः कालग्रहणोत्तरकालं सर्वे स्वाध्यायप्रस्थापनं कुर्वन्ति । 'चउपनाणत्तंति कालचतुष्कस्य यथा नानात्वं भवति तथा वक्ष्यामः, कालचतुष्कं एका प्रादोषिक: अपरोऽर्द्धरात्रिका अपरो बैरात्रिकः अपरः प्राभातिकः, एतच्च भाष्यकारो वक्ष्यति । इदानीं कालं गृह्णतः को विधिरित्यत आह
थोवावसेसियाए सञ्झाए ठाइ उत्तराहुत्तो । चउबीसगदुमपुफियपुबग एकेकयदिसाए ॥ ६५०॥ स्तोकावशेषायां सन्ध्यायां पुणो कालमंडलयं पमज्जित्ता निषीधिकां कृत्वा कालमण्डलके प्रविशति, ततश्चोत्तराभिमुखः | कायोत्सर्ग करोति, तस्मिंश्च पञ्चनमस्कारमष्टोच्यासं चिन्तयति, पुनश्च नमस्कारेणोत्सार्य मूक एवं चतुर्विंशतिस्तवं लोगस्सुजोयकरं पठति मुखमध्ये, तथा 'दुमपुफियपुधगं ति दुमपुष्पिका-धम्मो मंगलं पुतगति-श्रामण्यपूर्वक 'कह नु कुज्जा सामन्न
दीप
अनुक्रम [९८५]
Aurasaram.org
~416~